SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ ३५ विद्वान् विद्वांसम् जग्मुषि जग्मुषोः जग्मिवत्सु सं०हे जग्मिवन् हे जग्मिवांसौ हे जग्मिवांसः 'विकल्पेनेट्जगन्वान् जगन्यांसौ जगन्वांसः जगन्वांसम् जगन्वांसौ जगमुषः जगमुषा जगमुद्भ्याम् जगमुद्भिः जगमुषे जगमुद्भ्याम् सं०हे जगन्वन् हे जगन्वांसौ हे जगन्वांसः एवं तस्थिवन्स् । विद्वांसौ विद्वांसः विद्वांसौ विदुषः विदुषा विद्वद्भ्याम् विद्वद्भिः विदुषे विद्वद्भ्याम् विद्वद्भ्यः विदुषः विद्वद्भ्याम् विद्वद्भ्यः विदुषः विदुषोः विदुषाम् विदुषि विदुषोः विद्वत्सु सं० हे विद्वन् हे विद्वांसौ हे विद्वांसः एव पेचिवन्स् । स्त्रियां तु 'जग्मुषी-'जगमुषी, विदुषी पेक्षुषी नदीवत् । अथ हान्तः । "मधुलिट्, मधुलिड् मधुलिहौ मधुलिहः मधुलिहम् मधुलिहौ मधुलिहः मधुलिहा मधुलिड्भ्याम् मधुलिड्भिः १. A.B. प्रतौ एतानि रूपाणि न सन्ति । २. अधुट्स्वरादौ सेटकस्याऽपि वन्सेर्वशब्दस्योत्वम् [२-२-४६ का०], अनुषङ्गचा [क्रुञ्चेत् २-२-३९ का०] अनेन न लोप A.। ३. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.! ४.५. A.B..प्रतौ नास्ति । ६.C. प्रतौ नास्ति । ७. हो धुट-पदान्ते [सि० २-१-८२] हकार ढकार, धुटस्तृतीयः [सि० २-१-७६] ढकार डकार, विरामे वा [सि० १-३-५१] डकार टकार A.1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy