________________
अनुसन्धान ४९
मात्रे
'मातुः
मातुः
स्वसः
"स्वसुः
स्वसृषु
'मात्रा मातृभ्याम्
मातृभिः मातृभ्याम्
मातृभ्यः मातृभ्याम्
मातृभ्यः मात्रोः
मातृणाम् "मातरि मात्रः
मातृषु सं०हे मातः हे मातरौ
हे मातरः एवं यातृ-दुहित-ननान्दरः ।। स्वसा ५स्वसारौ
स्वसारः स्वसारम्
स्वसारौ ६स्वस्त्रा
स्वसृभ्याम् स्वसृभिः स्वस्त्रे स्वसृभ्याम्
स्वसभ्यः स्वसृभ्याम्
स्वसृभ्यः स्वसुः स्वस्त्रोः
स्वसृणाम् स्वसरि
स्वस्रोः सं०हे स्वसः हे स्वसारौ हे स्वसारः एवं पितृष्वसृ-मातृष्वसृशब्दाः । अथ ओकारान्ताः “द्यौः
द्यावः 'द्याम्
द्यावी १. रमवर्णः [१-२-१० का०] A.B.I २. ऋतो दुर् [सि० १-४-३७] A. ऋदन्तात् सपूर्वः [२-१-६३ का०] A.I ३. आम् नाम, दी| नाम्य [तिसृ-चतसृ-प्र: [सि० १-४-४७] A.I ४. अ. [२-१-६६ का०] A. ५. तृ-स्वस-नप्त-नेष्ट्र-त्वष्ट-क्षतृ-होतृ-[पोतृ-प्रशास्त्रो घुट्यार, सि०१-४-३८] इणइ ऋतो
आर् A. स्वस्त्रादीनां च [२-१-६९ का०] इत्यार् आदेशे A.B.1 तृ-स्वसृ० इत्यार्-स्वसा, स्वसारौ, स्वसारः, स्वसारम्, स्वसारौ शेषं मातृवत् C. रमृवर्णः [१-२-१० का०] A.
I ७. ऋतो डुर् [सि०१-४-३७] A.I ८. द्यौ शब्दो गोशब्द-ओकारान्तोपलक्षणम् । तेन द्योशब्देऽपि गौरो घुटि [२-२-३३ का०],
इत्यादिनि सूत्राणि प्रवर्तन्ते A.B.I अथ ओकारान्ताः शब्दाः गोशब्दवत्; प्रथमायाः सर्वाणि
द्वितीयाया एकवचनस्य रूपाणि सन्ति C.। ९. आ अम्-शसोऽता [सि० १-४-७५] ईणइ आकार A. १०. पा० धाव: B.|
द्यावी
१°द्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org