SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ अथ ऊकारान्ताः ! वधूर्दम्भूर्श्वमूः वस्तू-रैलाबूर्दधिषूः कुहूः । कपिकच्छूः कसेरूश्च वामोरू: सरयूरपि ॥१॥ कद्रूः कण्डूः करभोरूः कर्कन्धूश्च कमण्डलूः । संहितोरूः सहितोरू: सफोरूः कथिताः स्त्रियाम् ॥२॥ वध्वौ वध्वौ वधूः "वधूम् वध्वा "वध्वै वध्वाः वध्वाः वध्वाम् सं०हे वधु एवं दम्भूप्रभृतयः । अथ ऋकारान्ताः । १. पा० शुभूः स्वसू० A. B. वधूभ्याम् वधूभ्याम् वधूभ्याम् वध्वोः वध्वोः हे वध्र्वौ माता पितृष्वसा याता दुहिता मातृष्वसा तथा । ननान्दा च स्वसा प्राज्ञैः शब्दाः प्रोक्ता "माता मातरम् 'मातरौ मातरौ पा० ०दलाबू: दधिषूः कहू: A.B., ०रलाबूद० C. I कण्डू कण्डू करभोरू कर्केन्धू च कमण्डलू । संहितोरू सहितोरू शिफरू० C. I वध्वः वधूः वधूभिः वधूभ्यः वधूभ्य: वधूनाम् Jain Education International वधूषु हे वध्वः २. ३. कण्डूः करभोरूः कर्कन्धूश्च कमण्डलूः । सहितोरूः संहितोरूः सिंहितोरूः सिफोरूः कथिता स्त्रियाम् ॥ A.B.I मी ऋताः ॥ १ ॥ For Private & Personal Use Only मातरः 'मातृः ४. समानादमोऽतः [सि० १ ४ ४६] अकारलोप A । ५. नद्या ऐ आस् आस् आम् [२-१-४५ का०] ऐ, आस्, आस्, आम् आदेशः A. ६. मातृपि० A. B. ७. ऋदुशनस्- पुरुदंशो ऽनेहसश्च सेर्डी: [सि० १-४-८४] सिडा, डित्यन्त्यस्वरादे [सि० २ १-११४] A,1 ८. अड़ च [ सि० १ ४ ३९] अर् A ९. शसोऽता० [सि० १ ४-४९] A. १९ www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy