________________
अनुसन्धान ४९
सपिषाम्
सप्पिषे
सप्पिया॑म् सपिर्थ्यः सप्पिषः
सम्पिर्ध्याम् सप्पिभ्यः सप्पिषः
सप्पिषोः सप्पिषिः
सप्पिषोः सप्पिष्षु सं०हे सप्पिः हे सप्पिषी हे सप्पीषि एवमरुस्-बहिस्-धनुस्-ज्योतिस्-आयुस्-वपुस्-'यशस्- 'यजुस् प्रभृतयः । एवं व्यञ्जनान्ता नपुंसकाः समाप्ताः ।
अथ विशेषशब्दाः प्रारभ्यन्ते । । दन्तः
दन्तौ दन्तम्
दन्तौ दता, दन्तेन "दद्भ्याम्, ‘दन्ताभ्याम् दते, दन्ताय दद्भ्याम्, दन्ताभ्याम् दतः, दन्तात् दद्भ्याम्, दन्ताभ्याम् दतः, दन्तस्य दतोः, दन्तयोः दति, दन्ते दतोः, दन्तयोः सं०हे दन्त हे दन्तौ
दन्ताः दतः, दन्तान् दद्भिः , दन्तैः दद्भ्यः, दन्तेभ्यः दद्भ्यः, दन्तेभ्यः दताम्, दन्तानाम् दैथ्सु, दत्सु, दन्तेषु हे दन्ताः
१. A.B. प्रतौ नास्ति ।
२. C. प्रतौ नास्ति । ३. दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतां वा शसादिकविभक्तिनिमित्तभूतिइं दन्त दत्
आदेश हुइ, पाद पद्, नासिका नस्, हृद्, असन्, यूषन्, उदन्, दोषन्, यकन्, शकन् वा स्यात् A.। दन्त, पाद, नासिका, हृदय, असृज्, यूष, उदक, दोष, यकृत, शकृत् [इत्येतेषां] क्रमेण दत्, पद्, नस्, हृद्, असन्, यूषन्, उदन्, दोषन्, यकन्, शकन् आदेशाः भवन्ति B.I दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृ [च्छकृतो दत्-पन्नस्-हदसन्-यूषन्नुदन्दोषन्-यकन् शकन् वा सि० २-१-१०१] इत्यनेन शसादौ दन्तादीनां यथासङ्ख्यं दत्
इत्यादयो वा स्यु: C.I ४. धुटां तृतीयः [२-३-६० का०] तकार दकार A.। ५. अकारो दीर्घ घोषवति [२-१-१४ का०] A.I
शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] त थ । वर्णादेशषशेषद्वितीयो वा त थ [?] | A. | शिट् प्रथमद्वितीयस्य तकार थकार हैम B. शिट्याद्यस्य द्वितीयो वा [सि० १-३५९] C..
७. A.B.C. प्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org