SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ पादौ 'पादः पादम् पादा, पादेन पदे, पादाय पदः, पादात् पदः, पादस्य पदि, पादे सं० हे पाद पादाः पादौ पदः, पादान् पाभ्याम्, पादाभ्याम् पद्भिः , पादैः पद्भ्याम्, पादाभ्याम् पद्भ्यः, पादेभ्यः पद्भ्याम्, पादाभ्याम् पद्भ्यः, पादेभ्यः पदोः, पादयोः पदाम्, पादानाम् पदोः, पादयोः पथ्सु, 'पत्सु, पादेषु हे पादौ हे पादः नासिके नासिकाः नासिके नसः, नासिकाः "नोभ्याम् नासिकाभ्याम् नोभिः,नासिकाभिः 'नोभ्याम्,नासिकाभ्याम् "नोभ्यः,नासिकाभ्यः 'नोभ्याम्,नासिकाभ्याम् नोभ्यः,नासिकाभ्यः नसोः, नासिकयोः नसाम्,नासिकानाम् नसोः, नासिकयोः नथ्सु,नत्सु,नासिकासु हे नासिके हे नासिकाः नासिका नासिकाम् नसा, नासिकया नसे, नासिकायै नसः,नासिकायाः नसः, नासिकायाः नसि, नासिकायाम् सं० हे नासिके - १ हदयम् हृदये हृदयानि हृदयम् हृदये १हन्दि, हृदयानि १. पादः देववत्, पादान् पदः, पादेन पदा, पादाभ्यां पद्भ्याम् इत्येतान्येव रूपाणि सन्ति C.। २. A.B. प्रतो नास्ति । ३. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । ४-५-६. A.B. प्रतौ नास्ति । तत्र नद्भ्याम् इति रूपमस्ति । लवर्णतवर्ग्रलसादन्त्यात् इति - यात् स० दकार [?] A.I ७-८-९. A.B. प्रतौ नास्ति । तत्र नद्भिः , नद्भ्यः, नद्भ्यः इति रूपाणि सन्ति । १०. नथ्सु, नस्सु, नासिकासु A.B., नासिकासु, नस्सु C.। ११. प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति प्रतौ C.I १२. दन्तपाद० [सि० २-१-१०१] इत्यादिना C. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy