________________
अनुसन्धान ४९
यकृती
'यकृत, यकृद्
यकृन्ति यकृत्, यकृद् यकृती
यकानि, यकृन्ति यक्ना, यकृता यकभ्याम्, यकृद्भ्याम् यकभिः, यकृद्भिः यक्ने, यकृते यकभ्याम्, यकृद्भ्याम् यकभ्यः, यकृद्भ्यः यक्नः, यकृतः यकभ्याम्, यकृद्भ्याम् यकभ्यः, यकृद्भ्यः यक्नः, यकृतः यक्नो, यकृतोः यक्नाम्, यकृताम् यक्नि,यकनि,यकृति यक्नोः, यकृतोः यकसु, यकृत्सु सं०हे यकृत्, यकृद् हे यकृती
हे यकृन्ति ३शकृत्, शकृद् शकृती
शकृन्ति शकृत, शकृद् शकृती
शकानि, शकृन्ति शक्ना, शकृता शकभ्याम्, शकृद्भ्याम् शकभिः, शकृद्भिः शक्ने, शकृते शकभ्याम्, शकृद्भ्याम् शकभ्यः, शकृद्भ्यः शक्नः, शकृतः शकभ्याम्, शकृद्भ्याम् शकभ्यः, शकृद्भ्यः शमः, शकृतः शक्नोः, शकृतोः शक्नाम्, शकृताम् शक्नि,शकनि,शकृति शक्नोः, शकृतोः शकसु, शकृत्सु सं०हे शकृत्,शकृद हे शकृती
हे शकृन्ति मासौ
मासाः मासम् मासौ
'मासः, मासान् मासा, मासेन माझ्याम्, मासाभ्याम् माद्भिः, मासैः
मासे, मासाय माझ्याम्, मासाभ्याम् माझ्य:, मासेभ्यः १. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या:
सर्वाणि रूपाणि सन्ति । २. पा० यकृक्षु A. ३. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयाया एकद्विवचनयोस्य तथा सप्तम्याः
बहुवचनस्य रूपाणि सन्ति । ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या:
बहुवचनस्य रूपाणि सन्ति । ५. मासनिशासनस्य शसादौ लुग्वा [सि० २-१-१००] मास् निस्(श्) आसन् आदेशा ।
मासनिशासनस्य शसादौ लुग्वा [सि० २-१-१००] C.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org