________________
सप्टेम्बर २००९
कर्तृणि, कर्तरि कर्तृणो, कों: कर्तृषु
सं०हे 'कर्तः, कर्तृ हे कर्तृणी हे कर्तृणि ३एवं तृजन्त-तृनन्त-पक्तृ-भोक्तृ-श्रोतृप्रभृतयः । सुमातृशब्दः पुंसि सुपितृवत् । स्त्रियां तु मातृवत् । नपुंसके तु नपुंसककर्तृवत् ।
अथ सर्वनामगणा लिख्यन्ते ।। सर्वः
सर्वो
सर्वम्
सर्वो
सर्वाभ्याम् सर्वाभ्याम् सर्वाभ्याम् सर्वयोः सर्वयोः हे सर्वो
सर्वे सर्वान् सर्वैः सर्वेभ्यः सर्वेभ्यः सर्वेषाम् सर्वेषु हे सर्वे
सर्वे
सर्वाः
सर्वेण सर्वस्मै सर्वस्मात् सर्वस्य सर्वस्मिन्
सं०हे सर्व स्त्रियाम्
सर्वा सर्वाम् सर्वया सर्वस्यै सर्वस्याः सर्वस्याः सर्वस्याम्
सं०हे सर्वे नपुंसके
सर्वम्
सर्वे
सर्वाभ्याम् सर्वाभ्याम् सर्वाभ्याम् सर्वयोः सर्वयोः हे सर्वे
सर्वाः सर्वाभिः सर्वाभ्यः सर्वाभ्यः सर्वासाम् सर्वासु हे सर्वाः
सर्वे
सर्वाणि
A.
१. नास्ति B.I
२. नास्ति ३. पा० एवं पक्त-भोक्तृ-श्रोतृप्रभृतयः A.B. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org