________________
अनुसन्धान ४९
सं०हे मघवन्
हे मघवानौ हे मघवानः एवं भवन्त्-भगवन्त्-'महन्त्-अघवन्त्-गोमन्त्-विद्युत्वन्त्-लक्ष्मीवन्त्-३अर्थवन्त् शब्दा मघवन्त्वत् । स्त्रियां तु मघौनी मघवती । सर्वेऽपि सम्भवत ईप्रत्ययान्ता नदीवत् । तथा"दण्डी
दण्डिनौ दण्डिनः दण्डिनम्
दण्डिनौ
दण्डिनः दण्डिना
दण्डिभ्याम् दण्डिभिः दण्डिने
दण्डिभ्याम्
दण्डिभ्यः दण्डिनः
दण्डिभ्याम् दण्डिभ्यः दण्डिनः
दण्डिनोः दण्डिनाम् दण्डिनि
दण्डिनोः दण्डिषु सं० हे दण्डिन् हे दण्डिनौ हे दण्डिनः एवं मायिन्-मायाविन्-मनस्विन्-मनीषिन्-“गुणिन्-'वचस्विन्शब्दा १°दण्डिन्वत् । तथा१"वृत्रहा
वृत्रहणौ
वृत्रहणः वृत्रहणम्
१२वृत्रघ्नः वृत्रघ्ना
वृत्रभ्याम् वृत्रहभिः वृत्रघ्ने
वृत्रहभ्याम्
वृत्रहभ्यः
वृत्रहणौ
१.२.४ C. प्रतौ नास्ति ।
३. A.B. प्रतौ नास्ति । ५. श्वन्-युवन्-मघोनो डी-स्याद्यधुट्स्वरे वर: [सि० २-१-१०६] A.I ६. C. प्रतौ नास्ति । ७. इन्-हन्-पूषाऽर्यम्णः शिस्योः [सि० १-४-८७] दीर्घ A.I ८.९.A.B. प्रतौ नास्ति ।
१०.C. प्रतौ नास्ति । ११. इन्हन् [पूषार्यम्णां शौ च २-२-२१ का०] A.B.। इन्-हन्-पूषाऽर्यम्णः शिस्योः [सि०
१-४-८७] अनेन C., C. प्रतौ प्रथमायाः द्वितीयाया एव रूपाणि सन्ति । १२. अनोऽस्य [सि० २-१-१०८] अकार लोप, हनो ह्नो छन् [सि० २-१-११२] हन्स्थाने
घ्न A. | अवमसंयोगाद [नोऽलोपोऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] इति अकार लोपे 'हनेधिरुपधालोपे [२-२-३२ का०] A. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org