SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ 'अकि स्त्रियाम् असुक:,'असकौ अमुकम् अमुकेन अमुकस्मै अमुकस्मात् अमुकस्य अमुकस्मिन् नपुंसके असुका, असकौ अमुकाम्, अदकः, अमुकम् अदक:, अमुकम् ३ अदकः अदक: शेषं पुंलिङ्गवत् । [ एतद्शब्दः ] एषः एतम्, एनम् एतेन, एनेन अमुकौ अमुकौ अमुकाभ्याम् अमुकाभ्याम् अमुकाभ्याम् अमुकयोः अमुकयोः Jain Education International अमुके सर्विकावत् । अमुके अमुके अदके अदके एतौ एतौ "एनौ एताभ्याम् अमुके अमुकान् अमुकैः अमुकेभ्यः अमुकेभ्यः अमुकेषाम् अमुकेषु For Private & Personal Use Only अमुकाः अमुकानि अमुकानि अदकानि अदकानि १. असुको वा निपात इति सौ परे त्रिलिङ्गेषु विकल्पेन असुक आदेश: A.B. I अकि- असुकः असुकौ अमुक अमुके शेषं सर्वकवत् C. I २. पा० असुकौ A B.C.I एते एतान्, "एनान् एतैः ३. C. प्रतौ एतानि रूपाणि न सन्ति । ४. त्यदामेनदेतदो [द्वितीया-टौस्यवृत्त्यन्ते सि० २-१-३३] एन A एतस्य चान्वादेशे [द्वितीयायां चैन २-३-३७ का०] एन आ० A. ५.६.७. C. प्रतौ एतद् रूपं नास्ति । ७१ www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy