________________
सप्टेम्बर २००९
'अकि
स्त्रियाम्
असुक:,'असकौ
अमुकम्
अमुकेन
अमुकस्मै
अमुकस्मात्
अमुकस्य
अमुकस्मिन्
नपुंसके
असुका, असकौ
अमुकाम्,
अदकः, अमुकम्
अदक:, अमुकम्
३ अदकः
अदक:
शेषं पुंलिङ्गवत् ।
[ एतद्शब्दः ]
एषः
एतम्, एनम् एतेन, एनेन
अमुकौ अमुकौ
अमुकाभ्याम्
अमुकाभ्याम्
अमुकाभ्याम्
अमुकयोः
अमुकयोः
Jain Education International
अमुके सर्विकावत् ।
अमुके
अमुके
अदके
अदके
एतौ
एतौ "एनौ
एताभ्याम्
अमुके
अमुकान्
अमुकैः
अमुकेभ्यः
अमुकेभ्यः
अमुकेषाम्
अमुकेषु
For Private & Personal Use Only
अमुकाः
अमुकानि
अमुकानि
अदकानि
अदकानि
१. असुको वा निपात इति सौ परे त्रिलिङ्गेषु विकल्पेन असुक आदेश: A.B. I अकि- असुकः असुकौ अमुक अमुके शेषं सर्वकवत् C. I
२. पा० असुकौ A B.C.I
एते
एतान्, "एनान्
एतैः
३. C. प्रतौ एतानि रूपाणि न सन्ति ।
४. त्यदामेनदेतदो [द्वितीया-टौस्यवृत्त्यन्ते सि० २-१-३३] एन A एतस्य चान्वादेशे [द्वितीयायां चैन २-३-३७ का०] एन आ० A. ५.६.७. C. प्रतौ एतद् रूपं नास्ति ।
७१
www.jainelibrary.org