SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ आनः, आसनात् आस्त्रः, आसनस्य आस्त्रि,आसनि,आसने सं० हे आसन 'सखा सखायम् सख्या सख्ये आसभ्याम्, आसनाभ्याम् आसभ्यः, आसनेभ्यः आस्नोः, आसनयोः आस्नाम्, आसनानाम् आस्त्रोः, आसनयोः 'आससु, आसनेषु आसने हे आसनानि सखायौ सखायः सखायौ सखीन् सखिभ्याम् सखिभिः सखिभ्याम् सखिभ्यः सखिभ्याम् सखिभ्यः सख्योः सखीनाम् सख्योः सखिषु हे सखायौ हे सखायः सख्युः सख्युः सख्यौ सं० हे सखे एवम् "पति: पती पतयः पतिम् पती पतीन् पतिभ्याम् पत्या पतिभ्याम् पतिभिः पत्ये पतिभ्याम् पतिभ्यः पत्युः पतिभ्यः पत्युः पत्योः पतीनाम् 'पत्यौ पत्योः पतिषु सं० हे पते हे पती हे पतयः तथापन्थाः पन्थानौ पन्थान: १. पा० आस्सु A.B.I २. सख्युश्च अन्तो अन् A. I A.B. प्रतौ प्रथमाया: द्वितीयायाश्च रूपाणि सन्ति । ३. घुटि त्वै [२-२-२४ का०] A.I ४. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि तथा तृतीयायाः एकवचनस्य रूपाणि सन्ति । ५. सखिपत्योर्डि: [२-१-६१ का०] A.I ६. अनन्तो घुटि [२-२-३६ का०] अन्ते अन् धुटि चासौ A.। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy