________________
सप्टेम्बर २००९
॥ नमः ॥
१.
२.
शब्दाम्भोधिसमुल्लास - रसिकं श्रीजिनं सदा । नत्वा शिष्यप्रबोधाय लिख्यते शब्दसञ्चयः ॥ १ ॥ वृक्षादिसोमपादी वाऽग्न्यादिवातप्रमीमुखाः । शम्भ्वादिखलपूः पितृ - मुखाः से रै गोग्ली' न ||२||
तत्र प्रथममकारान्ताः ।
वृक्षदेवनरव्याघ्र - सिंहशार्दूलवायसाः । प्रासादलैगुडस्तम्भ - घटकुञ्जरनायकाः ||१|| चक्रवाकशरद्वीप- हंससारसवानराः । मेघनाविकमातङ्ग- मृगमीनतुरङ्गमाः ||२|| नृपकुम्भजनाः शूद्र- वैश्यक्षत्रियब्राह्मणाः । स्वर्गसूर्यग्रहार्थेन्द्र-दैत्यव्यन्तरपन्नगाः ॥३॥ क्रोधमानमदा हर्ष - मोहलो भर्नखाकराः । केशदेशनरेशाश्च महिषवृषभौ खराः १० 11811 पट्टे पादपधर्माश्च कान्तकामजिना १२ नयः । चूतभूतखञ्जरीट-चटकोन्दरशूकराः ॥५॥ कोलमर्कटमण्डूक-पारापतपितामहाः । एवमन्येऽप्यकारान्ताः शब्दाः पुंसि प्रकीर्तिताः ||६||
पाठान्तरम् मुदा C. 1
पा० देवहाहामुनिग्राम-णीसाधुखलपूमुखाः । पितृयुनृपत्लुक्लाद्याः सेरैगोग्लौरतो नरे ॥ C.
सह इना वर्तते इति से- कामेन
A. I
५.
चन्द्रः
A. ।
७.
पा० लकुट ० C. 1 ९. पा० नखाः करा: C. I
११. पा० त्रिदशशयौ धर्म० - C. ।
१३. पा० ०वटकोटम्बुर०
A.B. I
३.
४. लक्ष्मीः A. 1
६. पुंलिङ्गे A. 1
८.
पा० ०न्द्रादित्य०
--
१०. पा० खर:
१२. पा० ०जना नयः
C. I
Jain Education International
शब्दसञ्चयः
C. I
C. I
For Private & Personal Use Only
-
-
३
www.jainelibrary.org