SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ अतिजरसः, अतिजरस्य अतिजरसोः,अतिजरयोः अतिजरसाम्, अतिजराणाम् अतिजरसि, अतिजरे अतिजरसोः, अतिजरयोः अतिजरेषु सं०हे अतिजर हे अतिजरसौ, अतिजरौ हे अतिजरसः,अतिजराः स्त्रीलिङ्गे अतिजरा जरावत् । नपुंसके तु-. अतिजरः, अतिजरसम्, अतिजरसी, अतिजरे अतिजरांसि,अतिजराणि ३अतिजरम् "अतिजरः, अतिजरसम्, अतिजरसी, अजितरे अतिजरांसि,अतिजराणि अतिजरम् शेष पुंलिङ्गवत् । सं० हे अतिजरः,अतिजरसम्, हे अतिजरसी,अतिजरे हे अतिजरांसि,अतिजराणि अतिजरम् अथु त्रिलिङ्गाः लिख्यन्ते । "शुक्ल: कोलालपाश्चैव शुचिश्च 'ग्रामणीः सुधीः । पटुः कमललूः कर्ता 'सुमाता स्युस्त्रिलिङ्गकाः ॥१॥ तत्र प्रथममकारान्तः । १"शुक्लः शुक्लौ शुक्लाः इत्यादि पुंलिङ्गे देववत् । स्त्रीलिङ्गे मालावत्- यथा- शुक्ला शुक्ले० १२नपुंसके कुण्डवत्- शुक्लम् शुक्ले० १.४. A.B. प्रतौ एतद् रूपं नास्ति । २.५ C. प्रतौ एतद् रूपं नास्ति । ३. क्लीबे व्याकरणसूत्रम् अतःस्यमोऽम् [सि० १-४-५७] अकारान्तस्य नपुंसकलिङ्गस्य सम्बन्धिनोः स्यमोरमादेशो भवति । अमोऽकारोच्चारणं जरसादेशार्थम् । पुनर्व्याकरणे जरसो वा [सि० १-४-६०] अनेन स्यमोर्विकल्पेन लुग् A.I ६. A.B.प्रतौ सम्बोधनस्य रूपाणि न सन्ति । प्रतौ केवलम् अतिजर इत्येकमेव रूपं वर्तते । ७. पा० शुक्लकीला० A.BI ८. पा० ग्रामणीसुधी: A.B.I ९. पा० सुमतो बहुरासनौ A.B.) १०. पा० शुक्ल: पुंलिङ्गे देववत् C.! ११.१२. A.B. प्रतौ एषः पाठ एव नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy