________________
४२
अनुसन्धान ४९
गिरम्
करे
गिरः
गिरः
गीर्षु
दिवौ
दिवः
दिवम्
दिवौ
गिरौ
गिरः गिरा
गीया॑म्
गीभिः गीर्ध्याम् गीर्थ्यः गीाम्
गीर्थ्य: गिरोः
गिराम् गिरि
गिरोः सं०हे गीः
हे गिरौ
हे गिरः एवं धुर्-पुर्-द्वाप्रभृतयः । अथ वान्तः । 'द्यौः
दिवः दिवा
धुभ्याम् धुभिः दिवे
धुभ्याम्
धुभ्यः दिवः
धुभ्याम्
धुभ्यः दिवः
दिवोः
दिवाम् दिवि
धुषु सं०हे द्यौः
हे दिवौ हे दिवः एतमतिदिव् । अथ शान्तः । "दिक्, दिग्
दिशः दिशौ
दिशः दिशा
.. 'दिग्भ्याम् दिग्भिः १. औ सौ [२-२-२६ का०] वकार औकार A.I C. प्रतौ प्रथमायाः सर्वाणि द्वितीयाया:
एकवचनस्य, तृतीयायाः द्विवचनस्य, तथा ससम्या: बहुवचनस्य रूपाणि सन्ति । २. वाम्या [२-२-२७ का०] वकार आ A. ३. दिव उद् व्यञ्जने [२-२-२५ का०] वकार उकार A.I ४. चवर्ग [दृगादीनां च २-३-४८ का०], अघोषे प्रथमः [२-३-६१ का०] A.I C. प्रतौ
प्रथमायाः सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । ५. चवर्गदृगादीनां च [२-३-४८ का०] शकार गकार A.I
दिवोः
दिशौ
दिशम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org