SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४६ अनुसन्धान ४९ साम एवं कर्मन्-चर्मन्-वर्मन्-शर्मन्-पर्खन्-भस्मन्प्रभृतयः । तथा साम्नी, सामनी सामानि साम साम्नी, सामनी सामानि साम्ना सामभ्याम् सामभि: सामभ्याम् सामभ्यः साम्नः सामभ्याम् सामभ्यः साम्नोः साम्नाम् साम्नि, सामनि साम्नो: सं०हे साम, सामन् हे साम्नी, सामनी हे सामानि एवं दामन्-लोमन्-रोमन्प्रभृतयः । साम्ने साम्नः सामसु तथा "अहः अहानि अहानि अहोभिः अहः अह्ना अर्ने अहनः अह्नः अह्नि, अहनि सं० हे अहः अह्नी, अहनी अह्नी, अहनी अहोभ्याम् अहोभ्याम् अहोभ्याम् अह्नोः अहोभ्यः अहोभ्यः अह्नाम् अह(ह:?)सु हे अहानि अनोः हे अह्नी, अहनी १. एवं कर्मन्प्रभृतयः C.I २. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः सर्वाणि रूपाणि सन्ति । ३. ईड्योर्वा [२-२-५४ का०] अ लोप A. ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा ससम्या: सर्वाणि रूपाणि सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy