________________
सप्टेम्बर २००९
१अत्यहम् अत्यस्माम् अत्यस्मया अतिमह्यम् अत्यस्मत् अतिमम अत्यस्मयि
अत्यस्माम् अत्यस्माम् अत्यस्माभ्याम् अत्यस्माभ्याम् अत्यस्माभ्याम् अत्यस्मयोः अत्यस्मयोः
अतिवयम् अत्यस्मान् अत्यस्माभिः अत्यस्मभ्यम् अत्यस्मत् अत्यस्मयाम् अत्यस्मासु
[भवत्शब्द:-] ३भवान् भवन्तौ
भवन्तः भवन्तम् भवन्तौ
भवतः भवता भवद्भ्याम्
भवद्भिः भवते भवद्भ्याम्
भवद्भ्यः भवतः भवद्भ्याम्
भवद्भ्यः भवतः भवतोः
भवताम् भवति भवतोः
भवत्सु सं०हे भवत् हे भवन्तौ
हे भवन्तः स्त्रियां तु भवती, नदीवत् । नपुंसके तु- भवत्, भवद् भवत्, भवद् भवती
भवन्ति शेषं पुंलिङ्गवत् । [अकि-] भवकान् भवकन्तौ
भवकन्तः भवकन्तम् भवकन्तौ
भवकतः भवकता भवकद्भ्याम्
भवकद्भिः भवकते भवकद्भ्याम्
भवकद्भ्यः भवकतः भवकद्भ्याम्
भवकद्भ्यः १. C. प्रतौ एतानि रूपाणि न सन्ति । २. पा० अत्यमह्यम् A.B.! ३. A.B. प्रतौ भवत्छब्दस्य रूपाणि न सन्ति । ४. C. प्रतौ प्रथमायाः रूपाणि सन्ति ।
भवती
भवन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org