________________
सप्टेम्बर २००९
सोमपौर
सोमपे
हाहाः
हाहः५
सोमपा:
सोमपाः सोमपाम्
सोमपौ
सोमपः३ सोमपा
सोमपाभ्याम् सोमपाभिः सोमपाभ्याम्
सोमपाभ्यः सोमपः
सोमपाभ्याम्
सोमपाभ्यः सोमपः
सोमपोः
सोमपाम् सोमपि
सोमपोः
सोमपासु सं० हे सोमपाः हे सोमपौ हे सोमपाः एवं कीलालपादयः सप्त । हाहाः
हाहौ हाहाम्
हाही हाहा
हाहाभ्याम्
हाहाभिः हाहे
हाहाभ्याम्
हाहाभ्यः हाहः
हाहाभ्याम्
हाहाभ्यः हाहोः
हाहाम् हाहि
हाहोः
हाहासु सं० हे हाहाः हे हाहौ
हे हाहाः १. C. प्रतौ सोमपाशब्दस्य रूपाणि न सन्ति । २. सोमपाप्रभृतीनां शब्दानां स्वरे सन्धिकार्यमेव B. । ३. लुगातोऽनाप: [२-१-१०९ सिद्धहेमे] आलोपः । आ धातोरधुट्स्वरे [२-२-५५ का.
आ लोप: A. I
अघुट्स्वरे तु आ धातोरघुट्स्वरे [२-२-५५ का.] इत्यन्तलोप: B. । ४. अमरकोशे - हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ।
हाहाशब्दस्याऽ धात्वाकारेऽपि अन्तलोपः । तथा चोक्तम्
प्रायोवृत्तिं समाश्रित्य धातोरिति खलूच्यते ।
आकारमेकं सन्त्यज्य सर्वस्याऽन्यस्य सङ्ग्रहः ।। तथा च दीपके प्रोक्तम्- किं विस्त्र्या (?) तोऽन्य आकारो धातुबाह्योऽपि लुप्यते ।
स्वरे स्यादेरघुट्यग्रे क्त्वो यप् हाहेति तद्यथा ॥ समासे भाविन्यनत्रः क्त्वो यप् [३-२-१५४ सि०] इति निर्देशात् । ५. लुगातोऽनाप: [२-१-१०७ सि.] इति सूत्रेणाऽऽकारलोप: C. I
हाहः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org