Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
९२
षट्षष्टितमः, षट्षष्टः । सप्तषष्टितमः सप्तषष्टः । अष्टषष्टितमः, अष्टषष्टः, अष्टाषष्टितमः, अष्टाषष्टः । एकोनसप्ततितमः एकोनसप्ततः । सप्ततितमः ।
,
,
एकसप्ततितमः एकसप्त: (प्ततः) ।
द्विसप्ततितमः द्विसप्तः (प्ततः), द्वासप्ततितमः द्वासप्तः (प्ततः) । त्रिसप्ततितमः त्रिसप्त: (प्ततः), त्रयः सप्ततितमः त्रयः सप्तः (प्ततः) । चतुःसप्ततितमः चतुःसप्तः (प्ततः) । पञ्चसप्ततितमः पञ्चसप्तः (प्ततः) | षट्सप्ततितमः, षट्सप्त: (प्ततः) । सप्तसप्ततितमः सप्तसप्तः (प्ततः) । अष्टसप्ततितमः अष्टसप्तः (प्ततः), अष्टासप्ततितमः अष्टासप्त: (प्ततः) । एकोनाशीतितमः एकोनाशीतः । द्वयशीतितमः द्व्यशीतः ।
1
त्र्यशीतितमः त्र्यशीतः । चतुरशीतितमः चतुरशीतः । पञ्चाशीतितमः पञ्चाशीतः । षडशीतितमः षडशीतः । सप्ताशीतितमः सप्ताशीतः । एकोननवतितमः एकोननवतः । नवतितमः नित्यं तमट् । एकनवतितमः एकनवतः । द्विनवतितमः द्विनवतः, द्वानवतितमः द्वानवतः ।
त्रिनवतितमः त्रिनवतः, त्रयोनवतितमः त्रयोनवः (वतः) |
चतुर्नवतितमः चतुर्नव: ( वतः) । पञ्चनवतितमः पञ्चनवः (वतः) ।
षण्णवतितमः षण्णवतः ।
सप्तनवतितमः अष्टनवतः, अष्टानवतितमः अष्टानवतः ।
नवनवतितमः नवनतः (वतः) ।
>
,
"
"
,
,
Jain Education International
1
.
,
"
,
"
7
,
"
1
For Private & Personal Use Only
,
अनुसन्धान ४९
1
एकशततमः । एकसहस्त्रतमः । एकलक्षतमः ।
एककोटितमः ।
एते सर्वेऽपि शब्दाः पुंसि देववत् । स्त्रियां नदीवत् । क्लीबे वनवत् । अथ सङ्ख्यावाचकाः शब्दाः लिख्यन्ते ।
★
नव नव नवभिः नवभ्यः नवभ्यः नवानाम् नवसु ।
एवं दश- एकादश-द्वादश- त्रयोदश- चतुर्दश-पञ्चदश-षोडश- सप्तदशअष्टादशशब्दाः ।
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97