Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 90
________________ अनुसन्धान ४९ द्वादशः द्वादशी । द्वादशम् । त्रयोदशः त्रयोदशी । त्रयोदशम् । चतुर्दशः । चतुर्दशी । चतुर्दशम् । पञ्चदशः । पञ्चदशी । पञ्चदशम् । षोडशः । षोडशी । षोडशम् ! ससदशः । सप्तदशी । सप्तदशम् । अष्टादशः । अष्टादशी । अष्टादशम् । एकोनु(न)विंशतितमः । एकानु(न)विंशतितमी। एकोनु(न)विंशतितम् । विंशतितमः [विंशतितमी] [विंशतितमम्] विंशतेः पूरणः विंशः । त्रिंशत: पूरण: त्रिंशः । विंशः विशौ विशाः । विंशी विश्यौ विंश्यः । विंशम् विशे विंशानि । एवंत्रिंशः त्रिंशी । त्रिंशम् । एकविंशतितमः । एकविंशतितमी । एकविंशतितमम् । एकविंशः । एकविंशी एकविंशम् । द्वाविंशतितमः । द्वाविंशतितमी । द्वाविंशतितमम् । द्वाविंशः [द्वाविंशी] द्वाविंशम् । त्रयोविंशतितमः । त्रयोविंशतितमी । त्रयोविंशतितमम् । त्रयोविंशः [त्रयोविंशी ।] त्रयोविंशम् एवं चतुर्विंशतितमः, चतुर्विंशः । पञ्चविंशतितमः, पञ्चविंशः । षड्विंशतितमः, षड्विशः । सप्तविंशतितमः, सप्तविंशः । अष्टाविंशतितमः, अष्टाविंशः । पुंसि देववत् । स्त्रियां नदीवत् । क्लीबे वनवत् । समे शब्दाः । एकोनु(न)त्रिंशत्तमः । एकोनु(न)त्रिंशत्तमी । एकोनु(न)त्रिंशत्तमम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97