Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४९
द्वादशः
द्वादशी ।
द्वादशम् । त्रयोदशः
त्रयोदशी । त्रयोदशम् । चतुर्दशः ।
चतुर्दशी । चतुर्दशम् । पञ्चदशः ।
पञ्चदशी । पञ्चदशम् । षोडशः ।
षोडशी । षोडशम् ! ससदशः ।
सप्तदशी । सप्तदशम् । अष्टादशः ।
अष्टादशी । अष्टादशम् । एकोनु(न)विंशतितमः । एकानु(न)विंशतितमी। एकोनु(न)विंशतितम् । विंशतितमः
[विंशतितमी] [विंशतितमम्] विंशतेः पूरणः विंशः । त्रिंशत: पूरण: त्रिंशः । विंशः
विशौ
विशाः । विंशी
विश्यौ
विंश्यः । विंशम्
विशे
विंशानि । एवंत्रिंशः
त्रिंशी ।
त्रिंशम् । एकविंशतितमः । एकविंशतितमी । एकविंशतितमम् । एकविंशः । एकविंशी एकविंशम् । द्वाविंशतितमः । द्वाविंशतितमी । द्वाविंशतितमम् । द्वाविंशः
[द्वाविंशी] द्वाविंशम् । त्रयोविंशतितमः । त्रयोविंशतितमी । त्रयोविंशतितमम् । त्रयोविंशः
[त्रयोविंशी ।] त्रयोविंशम् एवं चतुर्विंशतितमः, चतुर्विंशः । पञ्चविंशतितमः, पञ्चविंशः । षड्विंशतितमः, षड्विशः । सप्तविंशतितमः, सप्तविंशः । अष्टाविंशतितमः, अष्टाविंशः । पुंसि देववत् । स्त्रियां नदीवत् । क्लीबे वनवत् । समे शब्दाः । एकोनु(न)त्रिंशत्तमः । एकोनु(न)त्रिंशत्तमी । एकोनु(न)त्रिंशत्तमम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97