Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
यादवेन
यादवाय
यादवात्
यादवस्य
यादवे
एवमन्येऽपि सर्वे 1
अथ पूरणप्रत्ययान्ताः लिख्यन्ते ।
प्रथमः
देववत् ।
यादवाभ्याम्
यादवाभ्याम्
यादवाभ्याम्
यादवयोः
यादवयोः
★
प्रथमा मालावत् । प्रथमं कुण्डवत् । एवं द्वितीयः । द्वेस्तीय: [ सि० ७-१-१६५] तृतीय: । स्तृ, च [सि० ७-१-१६६ ] चतुर्थः । चतुरः थट् [सि० ७-१-१६३] स्त्रियाम् - चतुर्थी । क्लीबे चतुर्थम् । एवं तुरीयः ।
षष्ठः
षष्ठी ।
सप्तमः
अष्टमः
नवमः
दशमः
एकादश:
प्रथमौ
पञ्चानां पूरणः पञ्चमः । नो मट् [सि० ७-१-१५९] पञ्चमौ
Jain Education International
पञ्चमः
देववत् ।
स्त्रियां पञ्चमी नदीवत् । पञ्चमं वनवत् ।
षष्ठौ
षष्ठम् ।
सप्तमी
अष्टमी
नवमी
दशमी ।
एकादशी ।
For Private & Personal Use Only
यदुभिः
यदुभ्यः
यदुभ्यः
यदूनाम्
यदुषु
प्रथमा: [ प्रथमे ]
पञ्चमाः
षष्ठाः
सप्तमम्
अष्टमम्
नवमम्
दशमम् ।
एकादशम् ।
८९
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97