Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४९
भृग्वत्र्यङिगरस्कुत्सवसिष्ठगोतमेभ्यश्च [२-४-७ का०] भृगोरपत्यानि, ऋष्यन्धकः वृष्णिकुरुभ्योऽण् [ऋषिवृष्ण्यन्धककुरुभ्योऽण् सि० ६-१-६१] भार्गवः
भार्गवौ
भृगवः भार्गवम्
भार्गवौ
भृगून् इत्यादि । अनेरपत्यानि- आत्रेयः आत्रेयौ
अत्रयः आत्रेयम् अङ्गिरसः कुत्सस्य वशिष्ठस्य गोतमस्य चाऽपत्यानि-- आङ्गिरसः
आङ्गिरसौ अङ्गिरसः कौत्सः
कौत्सौ
'कुत्सा : वाशिष्ठः
वाशिष्ठौ
वशिष्ठाः गौतमः
गौतमौ
गोतमाः बहुत्वेऽपत्यप्रत्ययस्य सर्वेषु लुक्, शेषं देववत् । अस्त्रियामिति किम् ?
भार्गव्यौ
भार्गव्यः नदीवत् । एवमन्येऽपि । कारकशब्दाः समाप्ताः |
भार्गवी
पाण्ड्यः पाण्ड्यम्
पाण्डवः पाण्डून्
पाण्ड्यौ पाण्ड्यौ ऐक्ष्वाको राघवौ
ऐक्ष्वाकः
इक्ष्वाकवः
"रघवः रघून्०
राघवौ
राघवः
राघवम् बहुत्वे लुक्, शेषं देववत् ।
यादवः
यादवम् . १. बहुत्वे लुग्। ३. पा०. कौत्साः ।
यादवौ
यदवः
यदून
यादवौ
२. लुपि। ४. पा० राघवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97