Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 88
________________ अनुसन्धान ४९ भृग्वत्र्यङिगरस्कुत्सवसिष्ठगोतमेभ्यश्च [२-४-७ का०] भृगोरपत्यानि, ऋष्यन्धकः वृष्णिकुरुभ्योऽण् [ऋषिवृष्ण्यन्धककुरुभ्योऽण् सि० ६-१-६१] भार्गवः भार्गवौ भृगवः भार्गवम् भार्गवौ भृगून् इत्यादि । अनेरपत्यानि- आत्रेयः आत्रेयौ अत्रयः आत्रेयम् अङ्गिरसः कुत्सस्य वशिष्ठस्य गोतमस्य चाऽपत्यानि-- आङ्गिरसः आङ्गिरसौ अङ्गिरसः कौत्सः कौत्सौ 'कुत्सा : वाशिष्ठः वाशिष्ठौ वशिष्ठाः गौतमः गौतमौ गोतमाः बहुत्वेऽपत्यप्रत्ययस्य सर्वेषु लुक्, शेषं देववत् । अस्त्रियामिति किम् ? भार्गव्यौ भार्गव्यः नदीवत् । एवमन्येऽपि । कारकशब्दाः समाप्ताः | भार्गवी पाण्ड्यः पाण्ड्यम् पाण्डवः पाण्डून् पाण्ड्यौ पाण्ड्यौ ऐक्ष्वाको राघवौ ऐक्ष्वाकः इक्ष्वाकवः "रघवः रघून्० राघवौ राघवः राघवम् बहुत्वे लुक्, शेषं देववत् । यादवः यादवम् . १. बहुत्वे लुग्। ३. पा०. कौत्साः । यादवौ यदवः यदून यादवौ २. लुपि। ४. पा० राघवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97