Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४९
'पाञ्चाल:
पाञ्चालौ
पञ्चाला: पाञ्चालम्
पाञ्चालौ
पञ्चालान् पाञ्चालेन
पाञ्चालाभ्याम् पञ्चालैः पाञ्चालाय
पाञ्चालाभ्याम् पञ्चालेभ्यः पाञ्चालात्
पाञ्चालाभ्याम् पञ्चालेभ्यः पाञ्चालस्य
पाञ्चालयोः पञ्चालानाम् पाञ्चाले
पाञ्चालयोः पञ्चालेषु सं० हे पाञ्चाल हे पाञ्चाली हे पञ्चाला: स्त्रियाम्पाञ्चाली
पाञ्चाल्यौ
पाञ्चाल्यः इत्यादि नदीवत् । नपुंसकेपाञ्चालम्
पाञ्चाले
पञ्चालानि शेषं पुंलिङ्गवत् । "एवं विदेहः आङ्गवाङ्गः मागधः कालिङ्गः सौरमसः कान्यकुब्जः सर्वेऽपि देववत् । प्रात्यग्रथिः
प्रात्यग्रथी
"प्रत्यग्रथाः १. C. प्रतौ प्रथमाया: सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति । २. रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य सर्वत्र लोपो भवति A. I A.B. प्रतौ तु सर्वत्र पञ्चालः
पञ्चालौ इत्येतादृशानि रूपाण्येव दृश्यन्ते । C. प्रतौ पाञ्चालाः इति रूपं दृश्यते । ३, C. प्रतो स्त्रियाम्.... पुंलिङ्गवत्, इति सर्वोऽपि पाठो नास्ति । पूर्ववदत्राऽपि पञ्चालीरूपमेव
दृश्यते A.B.I ४. विदेहः आङ्गवाङ्गः कलिङ्गमागधौ प्रत्यप्रन्थि-कालकूटि-अश्मकि-गार्य-वात्स्य-यास्क
लाह्य-विद-और्व-आत्रेय-आङ्गिरस-कौत्स-वाशिष्ठ--गौतम-ऐक्ष्वाक-राघव-काकुत्स्थयादव-कौरव-पाण्डवा एते सर्वेऽपि लिङ्गत्रयेऽपि पञ्चालवद् ज्ञातव्याः । इति शब्दा: समाप्ताः A.B. । अत्र A.B. प्रतिः समाप्ता । C. प्रतौ इयं प्रशस्तिः वर्तते - संवत् १५४४ वर्षे भाद्रवा-सुदि-५ दिने श्रीपूर्णिमापक्षे
श्रीश्रीभुवनप्रभसूरिवा० पूर्णकलशस्वहस्तेन लिखितम्। शुभं भूयात् । । ५. रूढानां बहुत्वेऽपत्यप्रत्ययस्य सर्वत्र लोपो भवति । पा० प्रात्यग्रथाः इति रूपं वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97