Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 84
________________ ८४ अनुसन्धान ४९ [असुशब्दः-] असवः असून् असुभिः असुभ्यः असुभ्यः असूनाम् असुषु हे असवः [प्राणशब्दः-] 'प्राणा: प्राणान् प्राणैः प्राणेभ्य: प्राणेभ्य: प्राणानाम् प्राणेषु हे प्राणाः एवं दारा-लाजा शब्दाः । [क्रोष्टुशब्द:-] ३क्रोष्टा "क्रोष्टारौ क्रोष्टारः क्रोष्टारम् क्रोष्टारौ क्रोष्ट्रन्, क्रोष्ट्रन् "क्रोष्ट्रा, क्रोष्टना क्रोष्टभ्याम् क्रोष्टुभिः क्रोष्टे, क्रोष्टवे क्रोष्टुभ्याम् क्रोष्टुभ्यः क्रोष्टः, क्रोष्टोः क्रोष्टुभ्याम् क्रोष्टुभ्यः क्रोष्टुः, क्रोष्टोः क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्ट्रणाम्, क्रोष्टूनाम् क्रोष्टरि, क्रोष्टौ क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्टषु सं० हे क्रोष्टः हे क्रोष्टारौ हे क्रोष्टारः स्त्रियाम्क्रोष्ट्री क्रोष्ट्रयौ क्रोष्ट्रयः क्रोष्ट्रीम् क्रोष्ट्रयौ क्रोष्ट्रीः क्रोष्ट्रया कोष्ट्रीभ्याम् क्रोष्ट्रीभिः कोष्ट्रयै क्रोष्ट्रीभ्याम् क्रोष्ट्रीभ्यः क्रोष्ट्रयाः क्रोष्ट्रीभ्याम् क्रोष्ट्रीभ्यः क्रोष्ट्रयाः क्रोष्ट्रयोः क्रोष्ट्रीणाम् क्रोष्ट्रयाम् कोष्ट्रयोः क्रोष्ट्रीषु सं० हे क्रोष्ट्रि हे क्रोष्ट्रयौ हे क्रोष्ट्रयः नपुंसकेक्रोष्टु क्रोष्ट्रनि १.२. A.B. प्रतौ एतानि रूपाणि न सन्ति। ३. प्रतौ त्रिष्वपि लिङ्गेषु रूपाणि न सन्ति । ४. कुशस्तुनस्तृच पुंसि [सि०१-४-९१] तृच् आदेशः। ५. टादौ स्वरे वा [सि० १-४-१२] A. I क्रोष्टनी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97