Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
८७
प्रात्यग्रथिम्
प्रात्यग्रथी 'प्रत्यग्रथान् मुनिवत् । बहुत्वे देववत् ।।
सं० हे प्रात्यग्रथे हे प्रात्यग्रथी हे 'प्रत्यग्रथाः एवं कालकूटिः आश्मकिः प्रात्यग्रथिशब्दवत् । प्रियो वाङ्गो यस्य ययोः येषाम्- असौ प्रियवाङ्गः
प्रियवाङ्गो प्रियवाङ्गः प्रियवाङ्गम्
प्रियवाङ्गो प्रियवाङ्गान् प्रियवाङ्गेन० सं० हे प्रियवाङ्ग हे प्रियवाङ्गो
हे प्रियवाङ्गाः देववत् । अस्त्रियामिति किम् ? कालिङ्गी
कालिङ्ग्यौ कालिङ्ग्यः नदीवत् । गर्गस्याऽपत्यानिगार्यः
गर्गाः गार्ग्यम्
गाग्यौँ
गर्गान् देववत् । एवं वात्स्यः वात्स्यौ
वत्साः लास्याऽपत्यानि शिवांदेरण् [सि० ६-१-६०] वैदः
विदाः वैदम्
वैदौ और्वः
औौं
उर्वाः सर्वत्र देववदामन्त्र्येऽपि । प्रिया गर्गा यस्का विदा यस्याऽसौ प्रियगर्गः, प्रिययस्कः, प्रियविदः । मध्येसमासम् (समासमध्ये) बहुत्वेऽपत्यप्रत्ययस्य लुग् स्यादेव । देवेव । १. पा० प्रात्यग्रथान् ।
२. पा० हे प्रात्यनथाः । ३. बहुत्वेऽपत्यप्रत्ययलोपे। पा० गार्गाः। ४. पा० शिवादिभ्योऽण् ।
गाग्यौं
वैदौ
विदान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97