Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
क्रोष्टु
'क्रोष्टुना
क्रोष्टुने
क्रोष्टुन:
क्रोष्टुनः
क्रोष्टुनि सं० हे क्रोष्टु
अथ कारकशब्दाः प्रारभ्यन्ते ।
कुम्भस्य समीपमिति उपकुम्भम् ।
उपकुम्भम्
उपकुम्भम्
* उपकुम्भम्, उपकुम्भेन
उपनदि
उपकुम्भम्
"उपकुम्भात्
उपकुम्भम्
६ उपकुम्भम्, उपकुम्भे
सं० हे उपकुम्भम्
क्रोष्टुनी क्रोष्टुभ्याम्
क्रोष्टुभ्याम्
क्रोष्टुभ्याम्
क्रोष्टुनोः
क्रोष्टुनोः
हे क्रोष्टुनी
एवं सर्वत्र (२१) ।
एवमुपवधु-उपकर्तृ-स्वर्-प्रातर् - वाह-अह
Jain Education International
क्रोष्ट्रनि
क्रोष्टुभि:
क्रोष्टुभ्यः
क्रोष्टुभ्यः
क्रोष्ट्नाम्
क्रोष्टुषु
हे क्रोष्ट्रनि
उपकुम्भम्
उपकुम्भम्
उपकुम्भम्,
उपकुम्भाभ्याम्
उपकुम्भम्
उपकुम्भाभ्याम्
उपकुम्भम्
उपकुम्भम्
उपकुम्भम्, उपकुम्भयो: उपकुम्भम्, उपकुम्भेषु
हे उपकुम्भम्
हे उपकुम्भम्
उपकुम्भम्
उपकुम्भम्
उपकुम्भम्, उपकुम्भैः
उपकुम्भम्
उपकुम्भेभ्यः
अव्ययस्य सर्वा विभक्तयो लुप्यन्ते ।
१. A. प्रतौ तृ० ए. क्रोष्ट्वा, च० ए. क्रोष्टवे, पं० ष० ए. क्रोष्टोः, ष० स० द्वि० क्रोष्ट्वो:, स० ए. क्रोष्टौ, क्रोष्टार इत्येतानि रूपाण्यपि सन्ति । B. प्रतौ तृ० ए. क्रोष्ट्रा, च० ए. क्रोष्ट्रे, क्रोष्टवे, पं० ष० ए. क्रोष्टुः, क्रोष्टोः, ष० स० द्वि. क्रोष्ट्वो:, स० ए. क्रोष्टर, क्रोष्टौ इत्येतानि रूपाण्यपि सन्ति ।
२. ३. A. B. प्रतौ एषः पाठो नास्ति ।
४. वा तृतीयासप्तम्योः [२-४-२ का०] A. | वा तृतीयायाः [ सि० ३-२-३] C. 1
For Private & Personal Use Only
८५
५.
पा० उपकुम्भम्, उपकुम्भात् । अमव्ययीभावस्याऽतोऽपञ्चम्याः [सि० ३-२-२] C. 1 ६. वा तृतीयासप्तम्योः [२-४-२ का०] । सप्तम्या वा [ सि० ३-२-४] C
७. उपनदि... लुप्यन्ते इति सर्वोऽपि पाठो नास्ति । अनतो लुप् [ सि० १-४-५९] C.
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97