Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 85
________________ सप्टेम्बर २००९ क्रोष्टु 'क्रोष्टुना क्रोष्टुने क्रोष्टुन: क्रोष्टुनः क्रोष्टुनि सं० हे क्रोष्टु अथ कारकशब्दाः प्रारभ्यन्ते । कुम्भस्य समीपमिति उपकुम्भम् । उपकुम्भम् उपकुम्भम् * उपकुम्भम्, उपकुम्भेन उपनदि उपकुम्भम् "उपकुम्भात् उपकुम्भम् ६ उपकुम्भम्, उपकुम्भे सं० हे उपकुम्भम् क्रोष्टुनी क्रोष्टुभ्याम् क्रोष्टुभ्याम् क्रोष्टुभ्याम् क्रोष्टुनोः क्रोष्टुनोः हे क्रोष्टुनी एवं सर्वत्र (२१) । एवमुपवधु-उपकर्तृ-स्वर्-प्रातर् - वाह-अह Jain Education International क्रोष्ट्रनि क्रोष्टुभि: क्रोष्टुभ्यः क्रोष्टुभ्यः क्रोष्ट्नाम् क्रोष्टुषु हे क्रोष्ट्रनि उपकुम्भम् उपकुम्भम् उपकुम्भम्, उपकुम्भाभ्याम् उपकुम्भम् उपकुम्भाभ्याम् उपकुम्भम् उपकुम्भम् उपकुम्भम्, उपकुम्भयो: उपकुम्भम्, उपकुम्भेषु हे उपकुम्भम् हे उपकुम्भम् उपकुम्भम् उपकुम्भम् उपकुम्भम्, उपकुम्भैः उपकुम्भम् उपकुम्भेभ्यः अव्ययस्य सर्वा विभक्तयो लुप्यन्ते । १. A. प्रतौ तृ० ए. क्रोष्ट्वा, च० ए. क्रोष्टवे, पं० ष० ए. क्रोष्टोः, ष० स० द्वि० क्रोष्ट्वो:, स० ए. क्रोष्टौ, क्रोष्टार इत्येतानि रूपाण्यपि सन्ति । B. प्रतौ तृ० ए. क्रोष्ट्रा, च० ए. क्रोष्ट्रे, क्रोष्टवे, पं० ष० ए. क्रोष्टुः, क्रोष्टोः, ष० स० द्वि. क्रोष्ट्वो:, स० ए. क्रोष्टर, क्रोष्टौ इत्येतानि रूपाण्यपि सन्ति । २. ३. A. B. प्रतौ एषः पाठो नास्ति । ४. वा तृतीयासप्तम्योः [२-४-२ का०] A. | वा तृतीयायाः [ सि० ३-२-३] C. 1 For Private & Personal Use Only ८५ ५. पा० उपकुम्भम्, उपकुम्भात् । अमव्ययीभावस्याऽतोऽपञ्चम्याः [सि० ३-२-२] C. 1 ६. वा तृतीयासप्तम्योः [२-४-२ का०] । सप्तम्या वा [ सि० ३-२-४] C ७. उपनदि... लुप्यन्ते इति सर्वोऽपि पाठो नास्ति । अनतो लुप् [ सि० १-४-५९] C. www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97