Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
'द्वौ अवयवौ यस्याऽसौ द्वयः ।। द्वयः द्वयौ
द्वये, द्वयाः शेषं देववत् । [त्रयो अवयवाः यस्याऽसौ त्रयः ।] त्रयः त्रयौ
त्रये, त्रयाः शेषं देववत् । स्त्रियां तु- द्वितयी, त्रितयी, चतुष्टयी, पञ्चतयी, द्वयी, त्रयी - नदीवत् । "नपुंसके तु- द्वितयम्, त्रितयम्, चतुष्टयम्, पञ्चतयम्, षट्तयम्, द्वयम्, त्रयम्,
कुण्डवत् । "द्वितीयः
द्वितीयौ
द्वितीयाः द्वितीयम्
द्वितीयौ
द्वितीयान् द्वितीयेन
द्वितीयाभ्याम् द्वितीयैः 'द्वितीयस्मै, द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः द्वितीयस्मात्, द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः द्वितीयस्य
द्वितीययोः द्वितीयानाम् द्वितीयस्मिन्, द्वितीये द्वितीययोः द्वितीयेषु "स्त्रियाम्-द्वितीया, मालावत्, डित्कार्यं च ।
द्वितीयस्यै, द्वितीयायै द्वितीयस्याः, द्वितीयायाः
द्वितीयस्याः, द्वितीयायाः द्वितीयस्याम्, द्वितीयायाम् [नपुंसके- द्वितीयम् कुण्डवत् । "एवं तृतीयः, तृतीया, तृतीयम् । १. A.B. प्रतौ द्वौ... देववत् - इति सर्वोऽपि पाठो नास्ति ।
द्वित्रिभ्यामयट् वा [सि०७-१-१५२] इत्यनेन अयट् । २. A.B. प्रतौ एषः पाठो नास्ति। ३. A.B.प्रतौ एषः पाठो नास्ति । अणमेयेकण्नस्रष्टिताम् [सि० २-४-२०] इति डीप्रत्यये C.I ४. A.B. प्रतौ एषः पाठो नास्ति। ५. A.B. प्रतौ रूपाणि न सन्ति । द्वेस्तीयः [सि०७-१-१६५] । ६. तीयं डित्कार्ये वा [सि०१-४-१४] C.। ७.८.९. A.B. प्रतौ एषः सर्वोऽपि पाठो नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97