Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 82
________________ अनुसन्धान ४९ भवकत्सु भवकतः भवकतोः भवकताम् भवकति भवकतोः स्त्रियांम्-भवकती, नदीवत् । नपुंसके- भवकत्, भवकद् भवकती भवकन्ति भवकत्, भवकद् भवकती भवकन्ति शेषं पुंलिङ्गवत् । अल्पस्तयायौ प्रथमश्चाऽर्द्धः कतिपयस्तथा । नेमश्चरमपूर्वादिश्चाऽल्पादेः कथितो गणः ।। सङ्ख्ययो:तय-अयौ प्रत्ययौ, अतस्तदन्ताः शब्दाः गृह्यन्ते । "द्वौ अवयवौ यस्य ययोः येषाम्, “यस्मिन् ययोः येषु असौद्वितयः द्वितयौ द्वितये, द्वितया: द्वितयम् शेषं देववत् । त्रयो अवयवाः यस्य ययोः येषाम् असौ"त्रितयः त्रितयौ त्रितये, त्रितयाः शेषं वृक्षवत् । चत्वारो अवयवाः यस्य ययोः येषाम् असौचतुष्टयः चतुष्टयौ चतुष्टये, चतुष्टया: "शेष वृक्षवत् । एवं पञ्चतयः षष्टतयः इत्यादयः शब्दाः प्रयोक्तव्याः । १. पा० भवकी नदीवत् A.B.I २. C. प्रतौ एषः पाठो नास्ति । ३. A.B. प्रतौ एषः पाठो नास्ति । ४. द्वित्रिभ्यामयट् वा [सि०७-१-१५२] A.B. I ५. C. प्रतौ एषः पाठो नास्ति । ६. द्वितयाः शेषं सर्ववत् A. द्वितया: शेषं पुंलिङ्गवत् B.। ७. C. प्रतौ प्रथमायाः एकवचनस्यैव रूपमस्ति । ८. देववत् C.I ९. A.B. प्रतौ एषः पाठो नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97