Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 80
________________ ८० अकि मह्यम्, मे मत् मम, मयि मे 'अहकम् ममकम्, मा मयका मह्यकम्, मे मकत् ममक, मयकि मे अत्यहम् अतिमान् अतिमया अतिमह्यम् अतिमत् अतिमम अतिमयि अत्यहम् अत्यावाम् अत्यावया अतिमह्यम् अत्यावत् अतिमम अत्यावयि आवाभ्याम्, नौ आवाभ्याम् आवयोः, नौ आवयोः Jain Education International आवकाम् आवकाम्, नौ आवकाभ्याम् आवकाभ्याम्, नौ आवकाभ्याम् आवकयोः, नौ आवकयोः अतिमाम् अतिमाम् अतिमाभ्याम् अतिमाभ्याम् अतिमाभ्याम् अतिमयोः अतिमयोः अत्यावाम् अत्यावाम् अत्यावाभ्याम् अत्यावाभ्यम् अत्यावाभ्यम् अत्यावयोः अत्यावयोः १. C. प्रतौ प्रथमायाः द्वितीयायाश्च रूपाणि सन्ति । २. ३. C. प्रतौ एतानि रूपाणि न सन्ति । अनुसन्धान ४९ For Private & Personal Use Only अस्मभ्यम्, नः अस्मत् अस्माकम्, नः अस्मासु वयकम् अस्मकान्, नः अस्मकाभिः अस्मकभ्यम्, नः अस्मकत् अस्माकम् नः अस्मकासु अतिवयम् अतिमान् अतिमाभिः अतिमभ्यम् अतिमत् अतिमयाम् अतिमासु * अतिवयम् ४ अत्यावान् अत्यावाभिः अत्यावभ्यम् अत्यावत् अत्यावयाम् अत्यस्मासु ४. पा० अत्यावयम् AI www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97