Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
७८
अनुसन्धान ४९
त्वम्
नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडशन्, सप्तदशन्, 'अष्टादशन्- एते सङ्ख्यावाचका: पञ्चन्वत् । 'नदादेराकृतिगणत्वात् स्त्रीलिङ्गे नदीवत् । [युष्मद्शब्द:-]
"युवाम्
"यूयम् त्वाम्, त्वा युवाम्, वाम् युष्मान्, वः त्वया 'युवाभ्याम्
युष्माभिः १"तुभ्यम्, ते युवाभ्याम्, वाम् १'युष्मभ्यम्, वः १२त्वत् युवाभ्याम्
युष्मत् १३तव, ते युवयोः, वाम् "युष्याकम्, वः त्वयि युवयोः
युष्मासु १५अकित्वकम् युवकाम्
यूयकम् त्वकाम्, त्वा युवकाम्, वाम् युष्मकान्, वः त्वयका युवकाभ्याम्
युष्मकाभिः तुभ्यकम्, ते युवकाभ्याम्, वाम् युष्मकभ्यम्, वः त्वकत् युवकाभ्याम्
युष्मकत् १. C. प्रतौ अष्टादशशब्दाः । २. C. प्रतौ एषः पाठो नास्ति । नदाद्यन्चिवाह्यन्स्यन्तृसखिनान्तेभ्य ई [२-४-५० का०] ३. त्वमहम् सौ सविभक्त्योः [२-३-१० का०] A.! ४. अमौ चाम् [२-३-८ का०] A. ५. यूयं वयं जसि [२-३-११ का०] A.1 ६. त्वन्मदोरेकत्वे ते मे त्वा मा [तु द्वितीयायाम् २-३-३ का०] A.। ७. वामनौ द्वित्वे [२-३-२ का०] A.I ८. युष्मदस्मदोः पदं पदात्पष्ठी चतुर्थीद्वितीयासु वस्नसौ [२-३-१ का०] A.। ९. युवावौ द्विवाचिषु [२-३-७ का०] A.। १०. तुभ्यम् मह्यम् डयि [२-३-१२ का०] A.. ११. भ्यसभ्यम् [२-३-१५ का०] A. १२. अत् पञ्चम्य [द्वित्वे २-३-१४ का०] A.I १३. तव मम डसि [२-३-१३ का०] A. १४. सामाकम् [२-३-१६ का०] A.I १५. C. प्रतौ प्रथमायाः द्वितीयायाश्च रूपाणि सन्ति । प्रतौ अत्राऽस्मद्शब्दस्य रूपाणि सन्ति, __ततः परमेतानि रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97