Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
७६
अनुसन्धान ४९
एकशब्दः
"एकः एकम् एकेन एकस्मै एकस्मात् एकस्य एकस्मिन् स्त्रियाम्
एका एकाम् एकया एकस्यै एकस्याः एकस्याः एकस्याम् नपुंसके
एकम् एकम् शेषं पुंलिङ्गवत् । अकि
एककः एककम् एककेन एककस्मै एककस्मात् एककस्य एककस्मिन् [द्विशब्दः-]
द्वौ द्वौ द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः स्त्रियाम्
ढे द्वे द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः नपुंसके
द्वे द्वे द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः अकि
पद्वको द्वको दुकाभ्याम् दुकाभ्याम् द्वकाभ्याम् द्वकयोः द्वकयोः स्त्रियाम्
__ द्विके द्विके द्विकाभ्याम् द्विकाभ्याम् द्विकाभ्याम् द्विकयोः द्विकयोः नपुंसके
"द्वके द्वके द्वकाभ्याम् द्वकाभ्याम् द्वकाभ्याम् द्वकयोः द्वकयोः
[त्रिशब्दः]
"त्रयः त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः 'त्रयाणाम् त्रिषु
१. C. प्रतौ एक शब्दस्य रूपाणि प्रत्यन्ते वर्तन्ते । २. C. प्रतौ रूपाणि न सन्ति । ३. द्वे द्वे शेषं पूर्ववत् A.B. ४. द्वे द्वे शेषं पूर्ववत् A. B.प्रतौ रूपाणि न सन्ति । ५.६.७. A.B. प्रतौ एतानि रूपाणि न सन्ति । ८. इरेदुरोज्जसि एकार A. I C. प्रतौ त्रित आरभ्याऽष्टपर्यन्तं सङ्ख्यावाचकशब्दानां रूपाणि
प्रत्यन्ते वर्तन्ते । ९. पा० त्रियाणाम् A.B.I
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97