Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
७४
अनुसन्धान ४९
इदम्
इने
इदम्
इमको
अस्याः आभ्याम्
आभ्यः अस्याः
अनयोः, एनयोः आसाम् अस्याम्
अनयोः, एनयो:२ आसु नपुंसके
इमानि
इमानि शेषं पुंलिङ्गवत् । अकिअयकम्
इमके इमकम्, एनम् इमको, एनौ इमकान्, एनान् इमकेन, एनेन इमकाभ्याम्
इमकैः इमकस्मै इमकाभ्याम्
इमकेभ्यः इमकस्मात् इमकाभ्याम्
इमकेभ्यः इमकस्य इमकयोः, एनयोः
इमकेषाम् इमकस्मिन् इमकयोः, एनयोः इमकेषु स्त्रियाम्"इयकम् इमके
इमिका: इमकाम्, एनाम् इमिके, एने इमिकाः एनाः इमिकया, एनया इमिकाभ्याम् इमिकाभिः इमिकस्यै
इमिकाभ्याम् इमिकाभ्यः इमिकस्याः इमिकाभ्याम् इमिकाभ्यः इमिकस्याः
इमिकयोः, एनयोः इमिकासाम् इमिकस्याम् इमिकयोः, एनयोः इमिकासु १.२. प्रतौ एतद् रूपं नास्ति । ३. अस्याऽपि शब्दस्य द्वितीया-टा-ओसि एनत् सर्वत्र स्यात् C.I ४. A.B. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च रूपाणि सन्ति । ५. C. प्रतौ प्रथमाया: द्वितीयायाश्च सर्वाणि तृतीयाया: एकद्विवचनयोस्तथा सप्तम्याः द्विवचनस्य
रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97