Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 74
________________ ७४ अनुसन्धान ४९ इदम् इने इदम् इमको अस्याः आभ्याम् आभ्यः अस्याः अनयोः, एनयोः आसाम् अस्याम् अनयोः, एनयो:२ आसु नपुंसके इमानि इमानि शेषं पुंलिङ्गवत् । अकिअयकम् इमके इमकम्, एनम् इमको, एनौ इमकान्, एनान् इमकेन, एनेन इमकाभ्याम् इमकैः इमकस्मै इमकाभ्याम् इमकेभ्यः इमकस्मात् इमकाभ्याम् इमकेभ्यः इमकस्य इमकयोः, एनयोः इमकेषाम् इमकस्मिन् इमकयोः, एनयोः इमकेषु स्त्रियाम्"इयकम् इमके इमिका: इमकाम्, एनाम् इमिके, एने इमिकाः एनाः इमिकया, एनया इमिकाभ्याम् इमिकाभिः इमिकस्यै इमिकाभ्याम् इमिकाभ्यः इमिकस्याः इमिकाभ्याम् इमिकाभ्यः इमिकस्याः इमिकयोः, एनयोः इमिकासाम् इमिकस्याम् इमिकयोः, एनयोः इमिकासु १.२. प्रतौ एतद् रूपं नास्ति । ३. अस्याऽपि शब्दस्य द्वितीया-टा-ओसि एनत् सर्वत्र स्यात् C.I ४. A.B. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च रूपाणि सन्ति । ५. C. प्रतौ प्रथमाया: द्वितीयायाश्च सर्वाणि तृतीयाया: एकद्विवचनयोस्तथा सप्तम्याः द्विवचनस्य रूपाणि सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97