Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 73
________________ सप्टेम्बर २००९ स्त्रियाम् 'एषिका एतिकाम्, एनाम् इत्यादि सर्विकावत् । एतिके एतिके, एने एतिकाः एतिकाः, एनाः नपुंसके एतके एतके, एने एतकानि एतकानि, एनानि एतकत् एतकत्, एनत् शेषं पुंलिङ्गवत् । [इदमशब्दः ] २अयम् इमम्, एनम् "अनेन, “एनेन अस्मै अस्मात् अस्य अस्मिन् इमान्, ६एनान् एभिः ३इमौ इमौ, "एनौ आभ्याम् आभ्याम् आभ्याम् अनयोः, १ एनयोः अनयोः,११एनयोः एभ्यः एभ्यः एषाम् स्त्रियाम् १२इयम् इमाः इमाम्, एनाम्१३ इमे, एने१४ इमाः, एनाः१५ अनया, एनया१६ आभ्याम् आभिः अस्यै आभ्याम् आभ्यः १. एषिका, एतिके सर्विकावत्, परमत्राऽपि विशेषः C. २. इदमियमयम् पुंसि [२-३-३४ का०] | ३. दोऽक्ष्वेर्मः [२-३-३१ का०] दकार म । ४.५.६.८.१०.११.१३.१४.१५.१६. प्रतौ एतानि रूपाणि न । ७. टौसोरन [२-३-३६ का०] । ९. अद् व्यञ्जनेऽनक [२-३-३५ का०], अकारो दीर्घ [घोषवति २-१-१४ का०] । १२. इदमियमयम् पुंसि [२-३-३४ का०] । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97