Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
७२
[ स्त्रियाम् ]
नपुंसके
एतस्मै
एतस्मात्
एतस्य
एतस्मिन्
[ अकि]
एषा
एताम्, एनाम्
एतया, एनया
एतस्यैः
एतस्याः
एतस्याः
एतस्याम्
एतद् एतत्
एतद् एतत् शेषं पुंलिङ्गवत् ।
४ एषक:
एतकम्, एनम्
एतकेन, एनेन
एतस्मै
एतकस्मात्
एतकस्य
एकस्मिन्
एताभ्याम्
एताभ्याम् एतयोः, एनयो:
एतयोः एनयो:
एते
एते, एने
Jain Education International
एताभ्याम्
एताभ्याम्
एताभ्याम्
एतयोः, एनयो: एतयोः एनयो:
एते
एते
1
एतकौ
एतकौ, एनौ
एतकाभ्याम्
एतकाभ्याम्
एतकाभ्याम्
एतकयोः, एनयो:
एतकयोः, एनयो:
अनुसन्धान ४९
एतेभ्यः
एतेभ्यः
एतेषाम्
एतेष
एताः
For Private & Personal Use Only
एताः,
एताभि:
एताभ्यः
एताभ्यः
एतासाम्
एतासु
एतानि
एतानि
एनाः
एतके
एतकान्, एनान्
एतकैः
१. २. C. प्रतौ एतद् रूपं नास्ति ।
३. C. प्रतौ प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति ।
४.
एतकेभ्यः
एतकेभ्यः
एतकेषाम्
एतकेषु
एषक: एतकौ सर्वकवत् परं द्वितीया-टा- ओसि विशेषः एतकम् एनम् एतकौ एनौ, एतकान् एनान्, एतकेन एनेन, एतकयोः एनयो: C. ।
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97