Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 72
________________ ७२ [ स्त्रियाम् ] नपुंसके एतस्मै एतस्मात् एतस्य एतस्मिन् [ अकि] एषा एताम्, एनाम् एतया, एनया एतस्यैः एतस्याः एतस्याः एतस्याम् एतद् एतत् एतद् एतत् शेषं पुंलिङ्गवत् । ४ एषक: एतकम्, एनम् एतकेन, एनेन एतस्मै एतकस्मात् एतकस्य एकस्मिन् एताभ्याम् एताभ्याम् एतयोः, एनयो: एतयोः एनयो: एते एते, एने Jain Education International एताभ्याम् एताभ्याम् एताभ्याम् एतयोः, एनयो: एतयोः एनयो: एते एते 1 एतकौ एतकौ, एनौ एतकाभ्याम् एतकाभ्याम् एतकाभ्याम् एतकयोः, एनयो: एतकयोः, एनयो: अनुसन्धान ४९ एतेभ्यः एतेभ्यः एतेषाम् एतेष एताः For Private & Personal Use Only एताः, एताभि: एताभ्यः एताभ्यः एतासाम् एतासु एतानि एतानि एनाः एतके एतकान्, एनान् एतकैः १. २. C. प्रतौ एतद् रूपं नास्ति । ३. C. प्रतौ प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति । ४. एतकेभ्यः एतकेभ्यः एतकेषाम् एतकेषु एषक: एतकौ सर्वकवत् परं द्वितीया-टा- ओसि विशेषः एतकम् एनम् एतकौ एनौ, एतकान् एनान्, एतकेन एनेन, एतकयोः एनयो: C. । www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97