Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 70
________________ ७० अमुष्य 'अमुष्मिन् स्त्रियाम् 'अमुम् अमुना * अमुष्मै " अमुष्मात् नपुंसके असौ अमूम् "अमुया 'अमुष्यै अमुष्याः अमुष्याः अमुष्याम् अदः अदः शेषं पुंलिङ्गवत् । अमू अमूभ्याम् अमूभ्याम् अमूभ्याम् अमुयो: अमुयोः अमू अमू Jain Education International अमूभ्याम् अमूभ्याम् अमूभ्याम् अमुयो: अमुयोः 'अमू १० अमू अनुसन्धान ४९ अमून् अमीभिः अमीभ्यः अमीभ्यः अमीषाम् अमीषु For Private & Personal Use Only अमूः अभूः अमूभिः अमूभ्यः अमूभ्यः अभूषाम् अमूषु १. अग्नेरमोऽकारः [२-१-५० का०] A. । २. शसोऽकारः सश्च नोऽस्त्रियाम् [२-१-५२ का०] A. I ३. टा ना [ अदोऽमुश्च २-१-५४ का०] A । ४. अदसः पदे मः [२-२-४५ का०] दस्य म, स्मै सर्वनाम्नः [२-१-२५ का०] A. ५. इस स्मात् [ २-१-२६ का०] Al ६. ङि: स्मिन् [२-१-२७ का०] A. ७. टौसोरे [२-१-३८ का०] । अमूनि १९ अमूनि ८. सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च [२-१-४३ का० ] स्यै, स्यास्, स्यास्, स्याम् । ९.१०. पा० अमुनी । नामिनः स्वरे [२-२-१२ का०] । ११. घुट्स्वराद् घुटि नु: [२-२-११ का०] । www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97