Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
७०
अमुष्य
'अमुष्मिन्
स्त्रियाम्
'अमुम्
अमुना
* अमुष्मै
" अमुष्मात्
नपुंसके
असौ
अमूम्
"अमुया
'अमुष्यै
अमुष्याः
अमुष्याः
अमुष्याम्
अदः
अदः
शेषं पुंलिङ्गवत् ।
अमू
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अमुयो:
अमुयोः
अमू
अमू
Jain Education International
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अमुयो:
अमुयोः
'अमू
१० अमू
अनुसन्धान ४९
अमून्
अमीभिः
अमीभ्यः
अमीभ्यः
अमीषाम्
अमीषु
For Private & Personal Use Only
अमूः
अभूः
अमूभिः
अमूभ्यः
अमूभ्यः
अभूषाम्
अमूषु
१. अग्नेरमोऽकारः [२-१-५० का०] A. ।
२. शसोऽकारः सश्च नोऽस्त्रियाम् [२-१-५२ का०] A. I
३.
टा ना [ अदोऽमुश्च २-१-५४ का०] A ।
४.
अदसः पदे मः [२-२-४५ का०] दस्य म, स्मै सर्वनाम्नः [२-१-२५ का०] A.
५. इस स्मात् [ २-१-२६ का०] Al
६. ङि: स्मिन् [२-१-२७ का०] A.
७. टौसोरे [२-१-३८ का०] ।
अमूनि
१९ अमूनि
८. सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च [२-१-४३ का० ] स्यै, स्यास्, स्यास्, स्याम् ।
९.१०. पा० अमुनी । नामिनः स्वरे [२-२-१२ का०] ।
११. घुट्स्वराद् घुटि नु: [२-२-११ का०] ।
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97