Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४९
"एवम्-अन्यतर-इतर-कतर-कतम-यतर-यतम-ततर-ततम-एकतर-एकतमडतर-डतमौ प्रत्ययौ, अथ तदन्ताः शब्दा: गृह्यन्ते । यथा- कतरः, कतमः, यतरः, यतमः, ततरः, ततमः, एकतरः, सर्वः, सर्वेव। नपुंसके- एकतरम् एकतरे एकतराणि
शेषं पुंलिङ्गवत् । त्वशब्दः सर्ववत् । नेमः नेमौ
'नेमे,नेमा: शेष सर्ववत् । ६अप्रत्यये- नेमकः नेमको नेमकाः "सिमः सिमौ सिमे, सिमाः । सर्ववत् । 'वृतकरणं पूर्वादिगणः समाप्तः ।
१०पूर्वे, पूर्वाः पूर्वम्
पूर्वी
पूर्वान् पूर्वेण
पूर्वाभ्याम् पूर्वैः पूर्वस्मै
पूर्वाभ्याम् पूर्वेभ्यः १९पूर्वस्मात्,पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः
पूर्वयोः पूर्वेषाम् १*पूर्वस्मिन्, पूर्वे
पूर्वेषु
पूर्वः
पूर्वी
पूर्वस्य
पूर्वयोः
-
१. पा० एवम्-अन्यतर-इतरौ । डतर-डतमौ प्रत्ययौ, तदन्ता अदन्ताः शब्दा: गृह्यन्ते C.I २. तथा च सूत्रम्-यत्तदेतद्भ्यो द्वयोरेकस्य निर्धारणे डतरो वा जातौ बहूनां डतमः A.B.I ३. A.B. प्रतौ एषः सर्वोऽपि पाठो नास्ति । ४. पञ्चतोऽन्यादेरनेकतरस्य दः [सि०१-४-५८] A.B.C. I C. प्रतौ एकतरमिति एकमेव
रूपमस्ति । अल्पादिगणमध्यत्वाद् नेमसमसिमअर्द्धपूर्वपरावरदक्षिणोत्तरापराधराणां जसि विकल्प: स्यात् । यथा-नेमे, नेमाः, समे, समाः, अर्द्ध अर्द्धाः, पूर्वे,पूर्वाः A.B.I
नेमार्द्धप्रथम [चरम-तयायाल्पकतिपयस्य वा सि० १-४-१०] जस ई C.I ६. नेमक: C.I
७. समसिमौ सर्वः सर्वा सर्वम् C.I ८. C. प्रतौ एषः पाठो नास्ति । ९. A.B. प्रतौ पूर्वशब्दस्य रूपाण्येव न सन्ति । १०.११.१२. नवभ्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97