Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 67
________________ सप्टेम्बर २००९ ६७ उभये अन्यौ [उभयशब्दः ।] 'उभयः उभयौ इत्यादि सर्ववत् । 'स्त्रियां तु उभयी नदीवत् । नपुंसके सर्ववत् । ३अकि*पुंसि- उभयकः सर्वकवत् 'स्त्रियां तु- उभयकी नदीवत् । नपुंसके तु- उभयकम् उभयके उभयकानि उभयकम् उभयके उभयकानि शेषं पुंलिङ्गवत् । [अन्यशब्दः ।] पुंसअन्यः अन्ये सर्ववत् । स्त्रियाम्- अन्या अन्ये अन्याः सर्वावत् । नपुंसके- 'अन्यत् अन्ये अन्यानि अन्यत् अन्ये अन्यानि शेषं पुंलिङ्गवत् । अकिपुंसि- १०अन्यकः अन्यको अन्यके सर्वकवत् । स्त्रियाम् अन्यिका अन्यिके अन्यिकाः सर्विकावत् । नपुंसके- अन्यकत्-द् अन्यके अन्यकानि अन्यकत्-द् अन्यके अन्यकानि शेष पुंलिङ्गवत् । १. उभयः सर्ववत् C.. २. स्त्रियां तु ईप्रत्यये उभयी नदीवत् A.B.I ३.४.५. A.B. प्रतौ एषः समस्तः पाठो नास्ति । ६. क्लीबे उभयकं सर्ववत् C.। ७. अन्यः सर्ववत्, स्त्रियां सर्वावत् C.I ८. अन्यादेस्तु तुः [२-२-८ का०] तकारागम: A. ९. पा० के प्रत्यये A.B.I १०. अन्यकः, अन्यका C.I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97