Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 66
________________ ६६ अनुसन्धान ४९ सर्वे सर्वम् सर्वाणि शेषं पुंलिङ्गवत् । 'अकप्रत्ययेऽप्येवं यथासर्वकः सर्वकौ० स्त्रियां तुसर्विका सविके सविकाः इत्यादि स्त्रीलिङ्गे सर्वावत् । नपुंसकेसर्वकम् सर्वके सर्वकाणि सर्वकम् सर्वके सर्वकाणि शेष पुंलिङ्गवत् । एवं विश्वशब्दोऽपि । उभशब्दो द्विवचनान्तः । उभौ उभौ उभाभ्याम् उभाभ्याम् उभाभ्याम् उभयोः उभयोः "स्त्रियाम् - उभे उभे शेषं पुंलिङ्गवत् । नपुंसके - उभे उभे शेषं पुंलिङ्गवत् । ६अकि"उभको उभको उभकाभ्याम् उभकाभ्याम् उभकाभ्याम् उभकयोः उभकयोः 'स्त्रियां तु- उभके उभिके उभिकाभ्याम्३ उभिकयोः उभिकयोः नपुंसके तु- उभके उभके शेषं पुंलिङ्गवत् । १. A.B. प्रतौ एषः पाठः, एवं रूपाणि च न सन्ति ।। २. स्त्रियां तु अकप्रत्यये वकाराकारस्येकारे कृते [२-२-४५ का० सूत्रेण] A.B.। C. प्रतौ स्त्रियां सर्विका सर्विके, नपुंसके सर्वकम् । ३. C. प्रतौ एषः पाठो नास्ति । ४. A.B.C. प्रतौ नास्ति । ५. A.B. प्रतौ रूपाणि न सन्ति । ६. A.B. प्रतौ नास्ति । ७. उभको उभवत् C.I ८. A.B. प्रतौ रूपाणि न सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97