Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४९
कटप्रुभ्याम् कटप्रुभ्याम् कटप्रुणोः,कटप्रुवोः कटप्रुणोः,कटप्रुवोः हे कटप्रुणी
कटप्रुभ्यः कटप्रुभ्यः कटप्रूणाम्, कटपुवाम् कटपुषु हे कटप्रूणि
कटपुणे, कटप्रुवे कटप्रुणः,कटप्रुवः कटप्रुणः,कटप्रुवः कटप्रुणि,कटावि
सं०हे कटप, कटप्रो *एवं तनभू-सुध्रप्रभृतयः । अथ ऋकारान्ताः । 'पुंसि कर्तृशब्दः -
कर्ता करिम्
"कर्तारौ कर्तारौं
कर्तारः कर्तृन्
कर्ना
'कर्तृ
सं० हे कर्तः हे कर्तारौ
हे कर्तारः सर्वत्र पितृवत् । 'स्त्रियां तु की नदीवत् । नपुंसके
कर्तृणी
कर्तृणि कर्तृ कर्तृणी
कर्तृणि कर्तृणा, कर्ता कर्तृभ्याम्
कर्तृभिः कर्तृणे, कर्वे कर्तृभ्याम्
कर्तृभ्यः कर्तृणः, कर्तुः कर्तृभ्याम्
कर्तृभ्यः कर्तृणः, कर्तुः कर्तृणोः, कोंः कर्तृणाम् १. पा० कटप्वाम् A.B.!
२.३. कटप्रूनी A.B.। ४. पा० एवं सुभ्रूः C.। ५. कर्तृशब्दप्रभृतयः । कर्ता कर्तारौ कर्तारः इत्यादि धातृवत् A.B.I ६. आ सौ सिलोपश्च [२-१-६४ का०] सिलोप, ऋआ AI ७. धातोस्तृशब्दस्यार् [२-१-६८ का०] इति आर् A.! ८. स्त्रियां तु नदादि [नदाद्यन्चिवाह्यस्यन्तृसखिनान्तेभ्य ई २-४-५० का०] सूत्रेण ईप्रत्यये
कर्ती नदीवत् । स्त्रियां तु स्त्रियां नृतोऽस्वस्त्रादे. [सि० २-४-१] की नदीवत् C. ९. C. प्रतौ प्रथमाया रूपाणि सन्ति शेषं पुंलिङ्गवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97