Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
६२
नपुंसके तुसुधि
सुधि
सुधिया, सुधिना सुधिये, सुधिने
सुधियः, सुधिनः
सुधियः, सुधिनः
सुधियि, सुधिनि
अथ उकारान्ताः ।
हे सुधिनी
सं० हे सुधि, सुधे एवमुपार्जित श्री यवक्री - त्यक्तहीप्रभृतयः ।
३.
५.
नपुंसके तु
पटु
पटु
—
पटुशब्दः पुंसि शम्भुवत् । "स्त्रियाम् - पट्वी पट्ट्ट्यौ पट्ट्ट्यः इत्यादि नदीवत् ।
विकल्पेन
पटुः पटू
पटवः
पटुम् पटू पटू:
पट्वा पटुभ्याम् पटुभिः
शेषं 'शम्भुवत् ।
सुधिनी
सुधिनी
सुधिभ्याम्
सुधिभ्याम्
सुधिभ्याम्
सुधियोः, सुधिनो:
सुधियोः, सुधिनो:
Jain Education International
पटुनी
पटुनी
सुधीनि
सुधीनि
सुधिभि:
१. धातोरिवर्णो [ वर्णस्येयुव् स्वरे प्रत्यये सि० २-१-५०] इय् A ।
सुधीः [२-२-५७ का०] इय् ।
नामिनो लुग्वा [सि० १-४-६१] सर्वत्र C. I उतो गुणवचनादखरुसंयोगोपधाद्वा [२-४-५० का० विकल्पेन ईप्रत्यये A. B. I स्वरादुतो गुणादखरो पट्वी नदीवत्, विकल्पे तु धेनुशब्दवत् । नपुंसके तु मधुवत् C. I
६. केचित् स्त्रियां ह्रस्वश्च डवति [२-२-५ का०] इत्यादिना नदीवद्भावं विकल्पयन्ति ।
तन्मते धेनुवत् A.B.I
For Private & Personal Use Only
अनुसन्धान ४९
सुधिभ्यः
सुधिभ्यः
सुधियाम्, सुधीनाम्
सुधिषु हे सुधीनि
पटूनि
पटूनि
२. पा० सुधिनाम् A.B.C.I ४. A. B. प्रतौ नास्ति
सूत्रस्यवृत्तौ एषः पाठो वर्तते ] इति [सि० २-४-३५] इति वा डीप्रत्यये
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97