Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 62
________________ ६२ नपुंसके तुसुधि सुधि सुधिया, सुधिना सुधिये, सुधिने सुधियः, सुधिनः सुधियः, सुधिनः सुधियि, सुधिनि अथ उकारान्ताः । हे सुधिनी सं० हे सुधि, सुधे एवमुपार्जित श्री यवक्री - त्यक्तहीप्रभृतयः । ३. ५. नपुंसके तु पटु पटु — पटुशब्दः पुंसि शम्भुवत् । "स्त्रियाम् - पट्वी पट्ट्ट्यौ पट्ट्ट्यः इत्यादि नदीवत् । विकल्पेन पटुः पटू पटवः पटुम् पटू पटू: पट्वा पटुभ्याम् पटुभिः शेषं 'शम्भुवत् । सुधिनी सुधिनी सुधिभ्याम् सुधिभ्याम् सुधिभ्याम् सुधियोः, सुधिनो: सुधियोः, सुधिनो: Jain Education International पटुनी पटुनी सुधीनि सुधीनि सुधिभि: १. धातोरिवर्णो [ वर्णस्येयुव् स्वरे प्रत्यये सि० २-१-५०] इय् A । सुधीः [२-२-५७ का०] इय् । नामिनो लुग्वा [सि० १-४-६१] सर्वत्र C. I उतो गुणवचनादखरुसंयोगोपधाद्वा [२-४-५० का० विकल्पेन ईप्रत्यये A. B. I स्वरादुतो गुणादखरो पट्वी नदीवत्, विकल्पे तु धेनुशब्दवत् । नपुंसके तु मधुवत् C. I ६. केचित् स्त्रियां ह्रस्वश्च डवति [२-२-५ का०] इत्यादिना नदीवद्भावं विकल्पयन्ति । तन्मते धेनुवत् A.B.I For Private & Personal Use Only अनुसन्धान ४९ सुधिभ्यः सुधिभ्यः सुधियाम्, सुधीनाम् सुधिषु हे सुधीनि पटूनि पटूनि २. पा० सुधिनाम् A.B.C.I ४. A. B. प्रतौ नास्ति सूत्रस्यवृत्तौ एषः पाठो वर्तते ] इति [सि० २-४-३५] इति वा डीप्रत्यये www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97