Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
पटुषु
'पटुना पटुभ्याम्
पटुभिः पटुने, पटवे पटुभ्याम्
पटुभ्यः पटुनः, पटो: पटुभ्याम्
पटुभ्यः पटुनः, पटोः पटुनोः, पट्वोः
पटूनाम् पटुनि, पटौ पटुनोः, पट्वोः सं०हे पटु, पटो हे पटुनी
हे पटूनि एवं गुरु-लघु-मृदु-स्वादु-चारुप्रभृतयः । अथ ऊकारान्ताः । कमललूः पुंसि स्त्रियां च यवलूवत् । नपुंसके"कमललु कमललुनी
कमललूनि कमललु
कमललुनी कमललूनि कमललुना,कमलल्वा कमललुभ्याम् कमललुभिः कमललुने, कमलल्वे कमललुभ्याम् कमललुभ्यः कमललुनः,कमलल्वः कमललुभ्याम् कमललुभ्यः कमललुनः,कमलल्वः कमललुनोः,कमलल्वोः कमललूनाम्,कमलल्वाम् कमललुनि,कमलल्वि कमललुनोः,कमलल्वोः कमललुषु
सं०हे कमललु,कमललो हे कमललुनी हे कमललूनि एवमन्येऽपि । कटप्रूः पुंसि स्त्रियां च पूर्ववत् । नपुंसके
'कटप्रुणी
"कटप्रूणि 'कटप्रुणी
'कटप्रूणि कटप्रुणा, कटगुवा कटप्प्रुभ्याम्
कटाभिः १. पा० पटुना, पट्वा A.B.I २. पा० पट्वे A.B.I ३. कमलूशब्दः A.B.I
४. C.प्रतौ सर्वरूपेषु 'कमलु' इति पाठोऽस्ति । ५. नपुंसके कमललूवत्, पश्चात् प्रथमायाः द्वितीयायाश्च सर्वाणि तथा तृतीयायाःएकद्विवचनयोः
रूपाणि सन्ति C. ६.८. कटप्रूनी A.B.
७.९. कटप्रूनि A.B.
कटग्रु कटप्रु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97