Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
[शुच्याम्] शुचौ
सं० हे शुचे नपुंसके
'शुचि
शुचि
शुच्या
शुचिने, शुचये
शुचिनः शुचेः
7
शुचिनः शुचेः शुचिनि, शुचौ
सं० हे शुचे, शुचि
अथ ईकारान्ताः ।
नपुंसके तु
ग्रामणि
ग्रामणि
ग्रामणीः पुंस्त्रियोः पूर्ववत् ।
ग्रामणिना
ग्रामण्या, ग्रामण्ये, ग्रामणिने
ग्रामण्यः, ग्रामणिनः
ग्रामण्यः,
ग्रामणिनः
ग्रामण्याम्, ग्रामणिनि
सं० हे ग्रामणि, ग्रामणे
शुच्यो: हे शुची
शुचिनी
शुचिनी शुचिभ्याम्
शुचिभ्याम्
शुचिभ्याम् शुचिनो, शुच्योः शुचिनोः शुच्योः हे शुचिनी
Jain Education International
ग्रामणिनी
ग्रामणिनी
ग्रामणिभ्याम्
ग्रामणिभ्याम्
ग्रामणिभ्याम्
ग्रामण्योः,
ग्रामणिनो:
ग्रामण्योः, ग्रामणिनोः हे ग्रामणिनी
शुचिषु हे शुचयः
For Private & Personal Use Only
शुचीनि
शुचीनि
शुचिभिः
शुचिभ्यः
शुचिभ्यः
शुचीनाम्
शुचिषु हे शुचीनि
ग्रामणीनि
ग्रामणीनि
ग्रामणिभिः
ग्रामणिभ्यः
ग्रामणिभ्यः
एवमग्रणीप्रभृतयः
शोभना धीर्यस्येति बहुव्रीहौ सुधीः । पुंस्त्रियोः पूर्ववत् ।
१. शुचि शुचिनी शुचीनि वारिवत् A. B. 1
२. नामिनः स्वरे [२-२-१२ का०] अनेन नुरागम: A.I
३.
अथ ईकारान्ताः पूर्ववत् A. B., पश्चाद् ग्रामणि- इति रूपाणि सन्ति । पा० ग्रामणिनाम् A.B.C.I
४.
६१
ग्रामण्याम्, *ग्रामणीनाम्
ग्रामणिषु हे ग्रामणीनि
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97