Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
अतिजरसः, अतिजरस्य अतिजरसोः,अतिजरयोः अतिजरसाम्,
अतिजराणाम् अतिजरसि, अतिजरे अतिजरसोः, अतिजरयोः अतिजरेषु
सं०हे अतिजर हे अतिजरसौ, अतिजरौ हे अतिजरसः,अतिजराः स्त्रीलिङ्गे अतिजरा जरावत् । नपुंसके तु-.
अतिजरः, अतिजरसम्, अतिजरसी, अतिजरे अतिजरांसि,अतिजराणि
३अतिजरम् "अतिजरः, अतिजरसम्, अतिजरसी, अजितरे अतिजरांसि,अतिजराणि
अतिजरम् शेष पुंलिङ्गवत् । सं० हे अतिजरः,अतिजरसम्, हे अतिजरसी,अतिजरे हे अतिजरांसि,अतिजराणि
अतिजरम् अथु त्रिलिङ्गाः लिख्यन्ते । "शुक्ल: कोलालपाश्चैव शुचिश्च 'ग्रामणीः सुधीः ।
पटुः कमललूः कर्ता 'सुमाता स्युस्त्रिलिङ्गकाः ॥१॥ तत्र प्रथममकारान्तः । १"शुक्लः शुक्लौ
शुक्लाः इत्यादि पुंलिङ्गे देववत् ।
स्त्रीलिङ्गे मालावत्- यथा- शुक्ला शुक्ले० १२नपुंसके कुण्डवत्- शुक्लम् शुक्ले० १.४. A.B. प्रतौ एतद् रूपं नास्ति । २.५ C. प्रतौ एतद् रूपं नास्ति । ३. क्लीबे व्याकरणसूत्रम् अतःस्यमोऽम् [सि० १-४-५७] अकारान्तस्य नपुंसकलिङ्गस्य
सम्बन्धिनोः स्यमोरमादेशो भवति । अमोऽकारोच्चारणं जरसादेशार्थम् । पुनर्व्याकरणे जरसो
वा [सि० १-४-६०] अनेन स्यमोर्विकल्पेन लुग् A.I ६. A.B.प्रतौ सम्बोधनस्य रूपाणि न सन्ति । प्रतौ केवलम् अतिजर इत्येकमेव रूपं वर्तते । ७. पा० शुक्लकीला० A.BI ८. पा० ग्रामणीसुधी: A.B.I ९. पा० सुमतो बहुरासनौ A.B.) १०. पा० शुक्ल: पुंलिङ्गे देववत् C.! ११.१२. A.B. प्रतौ एषः पाठ एव नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97