Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
५७
स्त्रीभ्याम्
स्त्रीभ्याम्
स्त्रियै स्त्रियाः स्त्रियाः स्त्रियाम् सं० हे स्त्रि
स्त्रियोः स्त्रियोः हे स्त्रियों
स्त्रीभ्यः स्त्रीभ्यः स्त्रीणाम् स्त्रीषु हे स्त्रियः
अतिस्त्रिः
अतिस्त्रियौ अतिस्त्रिम्,अतिस्त्रियम् अतिस्त्रियौ अतिस्त्रिणा
अतिस्त्रिभ्याम् ५अतिस्त्रये
अतिस्त्रिभ्याम् अतिस्त्रेः
अतिस्त्रिभ्याम् अतिस्त्रेः
अतिस्त्रियोः ६अतिस्त्री
अतिस्त्रियोः संव्हे अतिस्त्रे हे अतिस्त्रियौ 'लक्ष्मीः
लक्ष्यौ लक्ष्मीम्
लक्ष्यौ लक्ष्म्या
लक्ष्मीभ्याम् लक्ष्म्यै
लक्ष्मीभ्याम् लक्ष्म्याः
लक्ष्मीभ्याम्
अतिस्त्रयः "अतिस्त्रीन्,अतिस्त्रियः अतिस्त्रिभिः अतिस्त्रिभ्यः अतिस्त्रिभ्यः अतिस्त्रीणाम् अतिरित्रषु हे अतिस्त्रयः लक्ष्म्यः लक्ष्मीः लक्ष्मीभिः लक्ष्मीभ्यः लक्ष्मीभ्यः
अतिक्रान्ता स्त्री येन सः अतिस्त्रि: । एतच्छब्दस्य रूपाणि प्रत्यन्ते चतुष्टयशब्दस्य रूपाणां पश्चाद् वर्तन्ते A.B. | स्त्रीमतिक्रान्तो योऽसौ अतिरित्रः । गोश्चान्ते हस्वोऽनंशिसमासेयो
बहुव्रीही [सि०२-४-९६] C.I २. अतिस्त्रिय: A.B.C.I ३. अत्र अमिकार शशि च गौरप्रधानेत्यादिना इस्वो न भवति अतिस्त्रीम् A.B.I ४. C. प्रतौ तु अतिस्त्रीम्, अतिस्त्रीः इति रूपे स्तः । ५. अतिस्त्रिये A.B.C.I ६. षष्ठयाः सप्तम्याश्च डसि हुस्वो न भवति - अतिस्त्रियाम् A.B.।
C. प्रतौ अपि अतिस्त्रियाम् इति रूपं वर्तते । ७. अतिस्त्रि C.
८. अतिस्त्रियः A.B.C. I ९. A.B. प्रतौ एतच्छब्दस्य रूपाणि प्रत्यन्तेऽतिस्त्रिशब्दस्य रूपाणां पश्चाद् वर्तन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97