Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 56
________________ ५६ सं० हे भूः एवं मनोभूः भ्रूरपि । वर्षाभूः वर्षाभ्वम् वर्षावा वर्षाभ्वे वर्षाभ्वः वर्षाभ्वः श्रीः श्रियम् श्रिया "श्रिये, श्रियै" श्रियाः श्रियः, श्रियः, श्रियाः श्रियि, श्रियाम् सं० हे श्रीः वर्षावि सं० हे वर्षाभूः एवं "दृन्भू-पुनर्भू - "कारभूरपि एवं 'ही - धी- भी: । स्त्री स्त्रीम् स्त्रियम् स्त्रिया हे भुवौ वर्षाभ्वौ वर्षाभ्वौ } वर्षाभूभ्याम् वर्षाभूभ्याम् वर्षाभूभ्याम् Jain Education International वर्षाभ्वोः वर्षाभ्वोः हे वर्षाभ्वौ । श्रियौ श्रियौ श्रीभ्याम् श्रीभ्याम् श्रीभ्याम् श्रियो: श्रियोः हे श्रियौ स्त्रियौ स्त्रियौ स्त्रीभ्याम् १. A. B. प्रतौ नास्ति । ३. पा० वर्षाभ्वाम् Cat ६. संयोगात् [ सि० २-१-५२] इय् A. । ७. श्रियै श्रियाः श्रियाः श्रियाम् एतानि रूपाणि न सन्ति B. I ま ८. A. B. प्रतौ नास्ति । १०. वाऽम् - शसि [ सि० २-१-५५ ] C. हे भुवः अनुसन्धान ४९ For Private & Personal Use Only वर्षाभ्वः वर्षाभ्वः वर्षाभूभिः वर्षाभूभ्यः वर्षाभूभ्यः वर्षाभ्वाम् वर्षाभूषु हे वर्षाभ्वः श्रियः श्रियः श्रीभिः श्रीभ्यः श्रीभ्यः श्रियाम्, श्रीणाम् श्रीषु हे श्रियः स्त्रियः १० स्त्री, स्त्रियः स्त्रीभिः २. पा० वर्षाभूणाम् C. 1 ४-५. A.B. प्रतौ नास्ति । ९. स्त्री च [२-२-६१ का०] इयू Al www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97