Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
५८
अनुसन्धान ४९
जरासु
लक्ष्म्याः लक्ष्योः
'लक्ष्मीणाम् लक्ष्भ्याम् लक्ष्म्योः
लक्ष्मीषु सं०हे 'लक्ष्मि हे लक्ष्म्यौ
हे लक्ष्यः एवं तरी--अवी-तन्त्रीप्रमुखाः । एवम्जरा जरसौ, जरे
जरसी, जरसः, जराः जरसम्, जराम् जरसौ, जरे
जरसी, जरसः, जराः जरसा, जरया जराभ्याम्
जराभिः जरसे, जरायै जराभ्याम्
जराभ्यः जरसः, जरायाः जराभ्याम्
जराभ्यः जरसः, जरायाः जरसोः, जरयोः जरसाम्, जराणाम् जरसि, जरायाम् जरसोः, जरयोः
सं० हे जरे हे जरसौ, जरे हे जरसी, जरसः, जराः समासे त्वतिपूर्वस्त्रिलिङ्गः । ४अतिजरः
अतिजरसौ, अतिजरौ अतिजरसः, अतिजराः अतिजरसम्, अतिजरम् अतिजरसौ, अतिजरौ । अतिजरसः, अतिजरान् ५अतिजरसिन, अतिजराभ्याम् ६अतिजरसैः, अतिजरैः
अतिजरसा, अतिजरेण अतिजरसे, अतिजराय अतिजराभ्याम् अतिजरेभ्यः
अतिजरसः, अतिजरात् अतिजराभ्याम् अतिजरेभ्यः १. पा० लक्ष्मीनाम् A.B.C. २. पा० लक्ष्मी : C.I ३. जरा जरस स्वरे वा [२-३-२४ का०] A. ४. जरामतिक्रान्तो यः स इति अन्यपदार्थे प्रकनस्याम स्त्रियामादादीनां चेति हुस्वः [२-४-५२
का० सूत्रस्य वृत्तौ एषः पाठो वर्तते] सर्वत्र इति हुस्वत्वेति सूत्रकार्यनिमित्तं कार्यमित्येष निर्देशः A.I कृते एकदेशस्य विकृतित्वात् जरस् आदेशः । तथा – इनादेशः । तेन अतिजरसिन A.
C. प्रतौ एतद् रूपं नास्ति । ___ ज्ञापकज्ञापिता विधयो ह्यनित्याः । 'एकदेशविकृतमनन्यवद्' इति परिभाषया एष्करणे
जराशब्दस्य (शब्दः) आकारान्तो न ज्ञेयः A.I
६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97