Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 69
________________ सप्टेम्बर २००९ अकि- पूर्वकः स्त्रियाम्-पूर्विका, नपुंसके- सर्वकवत् । एवं पर-अवर-दक्षिण-उत्तर-अपर-अधर-स्व-अन्तरशब्दाः । त्यौ त्यौ त्येषाम् [त्यदशब्दः] 'स्यः त्यम् त्यान् त्येन त्याभ्याम् त्यस्मै त्याभ्याम् त्येभ्यः त्यस्मात् त्याभ्याम् त्येभ्यः त्यस्य त्ययोः त्यस्मिन् त्ययोः त्येषु स्त्रियाम्-स्या त्ये त्याः सर्वावत् । नपुंसके- त्यत्-त्यद् त्ये त्यानि, शेष पुंलिङ्गवत् । अकिपुंसि- २त्यकः त्यको त्यके त्यकम् त्यकान् सर्ववत् । स्त्रियाम्- "त्यिका त्यिके त्यिकाः सर्वावत् । नपुंसके- त्यकत्,त्यकद् त्यके त्यकानि त्यकत्,त्यकद् त्यके त्यकानि शेषं पुंलिङ्गवत् । "एवं तदपि, यदपि । [अदस्शब्दः] ६असौ “अमी १. A.B. प्रतौ प्रथमायाः द्वितीयायाश्चैव रूपाणि सन्ति । २. पा० केप्रत्यये A.B.I ३. C. प्रतौ प्रथमाया एव रूपाणि सन्ति । ४. पा० स्यका A.B.C.I ५. पा० त्यद्वत् तद्यद्ज्ञेयौ A.B.I ६. सौ सः [२-३-३२ का०] द स, सावौ सिलोपश्च [२-३-४० का०] सिलोप, अन्तिम औ A.। अदसो दः सेस्तु डौ [सि० २-१-४३] दकारस्य सकार अनइ डौ B.I ७. उत्वं मात् [२-३-४१ का०] उत्वम् A.। ८. एद् बहुत्वे त्वी [२-३-४२ का०] एकार ईकार A.! त्यको अमू Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97