Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
अकि- पूर्वकः स्त्रियाम्-पूर्विका, नपुंसके- सर्वकवत् । एवं पर-अवर-दक्षिण-उत्तर-अपर-अधर-स्व-अन्तरशब्दाः ।
त्यौ
त्यौ
त्येषाम्
[त्यदशब्दः]
'स्यः त्यम्
त्यान् त्येन
त्याभ्याम् त्यस्मै
त्याभ्याम्
त्येभ्यः त्यस्मात्
त्याभ्याम् त्येभ्यः त्यस्य
त्ययोः त्यस्मिन्
त्ययोः त्येषु स्त्रियाम्-स्या त्ये त्याः सर्वावत् । नपुंसके- त्यत्-त्यद् त्ये त्यानि, शेष पुंलिङ्गवत् ।
अकिपुंसि- २त्यकः त्यको त्यके त्यकम्
त्यकान्
सर्ववत् । स्त्रियाम्- "त्यिका त्यिके त्यिकाः सर्वावत् । नपुंसके- त्यकत्,त्यकद् त्यके त्यकानि
त्यकत्,त्यकद् त्यके त्यकानि शेषं पुंलिङ्गवत् ।
"एवं तदपि, यदपि । [अदस्शब्दः] ६असौ
“अमी १. A.B. प्रतौ प्रथमायाः द्वितीयायाश्चैव रूपाणि सन्ति । २. पा० केप्रत्यये A.B.I
३. C. प्रतौ प्रथमाया एव रूपाणि सन्ति । ४. पा० स्यका A.B.C.I
५. पा० त्यद्वत् तद्यद्ज्ञेयौ A.B.I ६. सौ सः [२-३-३२ का०] द स, सावौ सिलोपश्च [२-३-४० का०] सिलोप, अन्तिम
औ A.। अदसो दः सेस्तु डौ [सि० २-१-४३] दकारस्य सकार अनइ डौ B.I ७. उत्वं मात् [२-३-४१ का०] उत्वम् A.। ८. एद् बहुत्वे त्वी [२-३-४२ का०] एकार ईकार A.!
त्यको
अमू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97