Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 25
________________ सप्टेम्बर २००९ शब्दप्राछौ शब्दप्राड्भ्याम् शब्दप्राड्भ्याम् शब्दप्राड्भ्याम् शब्दप्राछो: शब्दप्राछो: सं०हे शब्दप्राड्, शब्दप्राट् हे शब्दप्राछौ शब्दप्राछम् शब्दप्राछा शब्दप्राछे शब्दप्राछ: शब्दप्राछ: शब्दप्राछि एवं पथिप्राछ्प्रभृतयः । अथ जान्तः । 'भूभुक, भूभुग् भूभुजम् भूभुजा भूभुजे भूभुजः भूभुजः भूभुजि सं०हे भूभुग्भूभुक् अत णान्तः । "सुगण् सुगणम् भूभुजौ भूभुजौ ३. पा० धानाभृज् A. B. धानाभृट् C.I ५. ६. एतौ द्वौ शब्दो न स्तः A.B. I ७. भूभुग्भ्याम् भूभुग्भ्याम् भूभुग्भ्याम् भूभुजोः भूभुजो: हे भूभुजौ एवं हुतभुज्, बलिभुज् वणिज्, भिषज् परिव्राज्, देवेज्, रज्जुसृज् कंसपरिमृज्, धौनाभृज्ज्, 'मूलवृश्च, "बि(वि) भ्राज्, 'सम्राज्प्रभृतयः । Jain Education International सुगणौ सुगणौ शब्दप्राछः शब्दप्राड्भिः शब्दप्राड्भ्यः शब्दप्राड्भ्यः शब्दप्राछाम् शब्दप्राड्सु हे शब्दप्राछः भूभुजः भूभुज: भूभुग्भिः भूभुग्भ्यः भूभुरभ्य: भूभुजाम् भूभुक्षु हे भूभुज: For Private & Personal Use Only १. पा० एवं पथिप्राछ: A.B.I २. प्रथमायाः द्वितीयायाश्च सर्वाणि तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । C. । ४. पा० मूलवृज् A. B. मूलवृट् C.I प्रथमायाः सर्वाणि द्वितीयायाः एकवचनयो:, तृतीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C. २५ सुगणः सुगण: www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97