Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
शब्दप्राछौ
शब्दप्राड्भ्याम्
शब्दप्राड्भ्याम्
शब्दप्राड्भ्याम्
शब्दप्राछो:
शब्दप्राछो:
सं०हे शब्दप्राड्, शब्दप्राट् हे शब्दप्राछौ
शब्दप्राछम्
शब्दप्राछा
शब्दप्राछे
शब्दप्राछ:
शब्दप्राछ:
शब्दप्राछि
एवं पथिप्राछ्प्रभृतयः ।
अथ जान्तः ।
'भूभुक, भूभुग्
भूभुजम्
भूभुजा
भूभुजे
भूभुजः
भूभुजः
भूभुजि
सं०हे भूभुग्भूभुक्
अत णान्तः ।
"सुगण्
सुगणम्
भूभुजौ
भूभुजौ
३. पा० धानाभृज् A. B. धानाभृट् C.I ५. ६. एतौ द्वौ शब्दो न स्तः A.B. I
७.
भूभुग्भ्याम्
भूभुग्भ्याम्
भूभुग्भ्याम्
भूभुजोः
भूभुजो:
हे भूभुजौ
एवं हुतभुज्, बलिभुज् वणिज्, भिषज् परिव्राज्, देवेज्, रज्जुसृज् कंसपरिमृज्, धौनाभृज्ज्, 'मूलवृश्च, "बि(वि) भ्राज्, 'सम्राज्प्रभृतयः ।
Jain Education International
सुगणौ
सुगणौ
शब्दप्राछः
शब्दप्राड्भिः
शब्दप्राड्भ्यः
शब्दप्राड्भ्यः
शब्दप्राछाम्
शब्दप्राड्सु
हे शब्दप्राछः
भूभुजः
भूभुज:
भूभुग्भिः
भूभुग्भ्यः
भूभुरभ्य:
भूभुजाम्
भूभुक्षु
हे भूभुज:
For Private & Personal Use Only
१.
पा० एवं पथिप्राछ: A.B.I
२. प्रथमायाः द्वितीयायाश्च सर्वाणि तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि
सन्ति । C. ।
४. पा० मूलवृज् A. B. मूलवृट् C.I
प्रथमायाः सर्वाणि द्वितीयायाः एकवचनयो:, तृतीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति C.
२५
सुगणः
सुगण:
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97