Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 27
________________ सप्टेम्बर २००९ अथ धान्तः । एवं बलिभिदः बलिभिदि सं० हे बलिभित्, बलिभिद् हे बलिभिदौ हे बलिभिदः एवं विविषद्, घुसद्, सभासद्, सुहृद्, सर्वविद्, वेदविद्, ज्ञानवित्प्रभृतयः । 'ज्ञानभुत्, ज्ञानभुद् ज्ञानबुधम् ज्ञानबुधा ज्ञानबुधे ज्ञानबुध: ज्ञानबुधः ज्ञानबुधि सं०हे ज्ञानभूत्, ज्ञानभुद् बलिभिदोः बलिभिदो: विक्रुत्, विक्रुद् विक्रुधम् विक्रुधा विक्रुधे विक्रुधः विक्रुधः विनुधि सं०हे विक्रुत्, विक्रुद् ज्ञानबुधौ ज्ञानबुधौ Jain Education International ज्ञानभुद्भ्याम् ज्ञानभुद्भ्याम् ज्ञानभुद्भ्याम् ज्ञानबुधो: ज्ञानबुधो: हे ज्ञानबुधौ विक्रुधौ विक्रुधौ विक्रुधः विक्रुधः विक्रुद्भिः विक्रुद्भ्यः विक्रुद्भ्यः विक्रुधाम् विक्रुत्सु हे विक्रुधः १. ईई सूत्रि गडदबादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः [स्ध्वोश्च प्रत्यये सि० २-१-७७] बकार भू AI हचतुर्थान्तस्य धातोस्तृतीयादेरादि [ चतुर्थत्वमकृतवत् २-३-५० का ० ] A. प्रथमायाः द्वितीयायाश्च सर्वाणि तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C. पा० तथाऽपि A B. विक्रुद्भ्याम् विक्रुद्भ्याम् विक्रुद्भ्याम् बलिभिदाम् बलिभित्सु विक्रुधोः विक्रुधोः हे विधौ २७ ज्ञानबुधः ज्ञानबुधः ज्ञानभुद्भिः ज्ञानभुद्भ्यः ज्ञानभुद्भ्यः ज्ञानबुधाम् ज्ञानभुत्सु हे ज्ञानबुधः For Private & Personal Use Only २. ३. धुटां तृतीयः [२-३-६० का०] ईणई सूत्रि घ् द् वा विरामे [२-३-६२ का०] द् त् A. प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति C. I www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97