Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
श्वसु
शुनः
शुनोः
शुनाम् शुनि
शुनोः सं०हे श्वन्
हे श्वानौ हे श्वानः शुनीशब्दो नदीवत् । युवन्शब्दः श्ववत् । स्त्रियां तु 'यूनस्तिः' इति 'ति' प्रत्यये युवतिर्बुद्धिवत् । मघवन्शब्दः श्ववत् । पक्षे सौ च मघवान् मघवा वा [२-२-२३ का०] इति मघवन्त्-आदेशे कृतेमधवान्
मघवन्तौ
मघवन्तः मघवन्तम्
मघवन्तौ
मघवतः मघवता
मघवद्भ्याम् मघवदिभः मघवते
मघवद्भ्याम् मघवद्भ्यः मघवतः
मघवद्भ्याम् मघवद्भ्यः मघवतः
मघवतोः
मघवताम् मघवति
मघवतोः
मधवत्सु सं० हे मघवन् हे मघवन्तौ हे मघवन्तः
मघवानी
मघवानः मघवानम्
मघवानौ
मघोनः मघोना
मघवभ्याम् मघवभिः मघोने
मघवभ्याम् मघवभ्यः मघोनः
मघवभ्याम् मघवभ्यः मघोनः
मघोनोः
मघोनाम् मघोनि
मघोनोः
मघवत्सु १. पा० स्त्रियां यूनस्तिः प्रत्यये युवति बुद्धिवत् A.B.I २. C. प्रतौ 'मघवन्.... कृते' एषः पाठो नास्ति । ३. अभ्वादेरत्वसः सौ [सि०१-४-९०] A. । अन्त्वसन्तस्य चाधातोः सौ [२-२-२० का०]
सौ दीर्घ A । प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एक द्विवचनयोस्तथा सप्तम्याः
बहुवचनस्य रूपाणि सन्ति C.। ४. A.B. प्रतौ एतानि सर्वाणि रूपाणि न सन्ति ।
४मधवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97