Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
४६
अनुसन्धान ४९
साम
एवं कर्मन्-चर्मन्-वर्मन्-शर्मन्-पर्खन्-भस्मन्प्रभृतयः । तथा
साम्नी, सामनी
सामानि साम
साम्नी, सामनी सामानि साम्ना सामभ्याम्
सामभि: सामभ्याम्
सामभ्यः साम्नः सामभ्याम्
सामभ्यः साम्नोः
साम्नाम् साम्नि, सामनि साम्नो:
सं०हे साम, सामन् हे साम्नी, सामनी हे सामानि एवं दामन्-लोमन्-रोमन्प्रभृतयः ।
साम्ने
साम्नः
सामसु
तथा
"अहः
अहानि अहानि
अहोभिः
अहः अह्ना अर्ने अहनः अह्नः अह्नि, अहनि सं० हे अहः
अह्नी, अहनी अह्नी, अहनी अहोभ्याम् अहोभ्याम् अहोभ्याम् अह्नोः
अहोभ्यः अहोभ्यः अह्नाम् अह(ह:?)सु हे अहानि
अनोः
हे अह्नी, अहनी
१. एवं कर्मन्प्रभृतयः C.I २. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः सर्वाणि
रूपाणि सन्ति । ३. ईड्योर्वा [२-२-५४ का०] अ लोप A. ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा ससम्या:
सर्वाणि रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97