Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
मासः, मासात्
मासस्य
मासः, मसि, मासे
सं० हे मास
७.
निशा
निशाम्
निशा, निशया निशे, निशायै
निशः, निशाया:
निशः, निशाया:
निशि, निशायाम्
सं० हे निशे
मादुद्भ्याम्, मासाभ्याम् मासोः, मासयोः
मासोः, मासयोः
मास
Jain Education International
निशे
निशे
३ निज्भ्याम्, निशाभ्याम् निज्भ्याम्, निशाभ्याम्
निज्भ्याम्, निशाभ्याम् निशो:, निशयोः
निशो:, निशयोः
हे निशे
आसने
आसने
५३
माद्भ्यः, मासेभ्यः
मासाम्, मासानाम् माथ्सु, 'माससु, मासेषु हे मासा:
"आसनम्
आसनम्
६ आना,
आसनेन
आस्ने, आसनाय
१. मास्सु, मासेषु द्वे रूपे स्त: C
२. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि चतुर्थ्याः एकवचनस्य तथा सप्तम्याः सर्वाणि रूपाणि सन्ति ।
३. 'इवर्णचवर्गयशास्तालव्या' इति वचनात् स्थानतरतमत्वे घुटां तृतीयः [२-३-६० का ० ] इत्यनेन शस्य जो भवति A. 1 (?)
४. व्याकरणसूत्रं सस्य शष [सि० १ ३ ६१] सकारस्य स्थाने शः, चवर्गटवर्गाभ्यां योगे यथासङ्ख्यं सकारस्य शकारषकारौ आदेशौ भवति (तः) । इवर्णचवर्गाः सस्थाने तरतम अघोषे प्रथमः [२-३-६१ का०] अनेन जकार चकार कृत्वा वर्गप्रथमा इत्यादिना शकारस्य छकारि A. । (?)
५. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि चतुर्थ्या: एकवचनस्य तथा सप्तम्याः सर्वाणि रूपाणि सन्ति A .
६. अवमसंयोगा [दनोऽलोपो ऽलुप्तवच्च पूर्वविधौ २-२-५३ का०
अकार लोप, स्वरादेश:
पर निमित्तकः प्रतिस्थानि वदति A
लिङ्गान्तनकारस्य [२-३-५६ का०] नकारलोपाभावे AJ
For Private & Personal Use Only
निशा:
निशः, निशा;
निभिः, निशाभिः
निज्भ्यः, निशाभ्यः निज्भ्यः, निशाभ्यः निशाम्, निशानाम्
निच्शु, निच्छु, निशासु
हे निशा:
आसनानि
आसानि, आसनानि
आसभ्याम्, "आसनाभ्याम् आसभिः, आसनैः आसभ्याम्, आसनाभ्याम् आसभ्यः, आसनेभ्यः
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97