Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 53
________________ सप्टेम्बर २००९ मासः, मासात् मासस्य मासः, मसि, मासे सं० हे मास ७. निशा निशाम् निशा, निशया निशे, निशायै निशः, निशाया: निशः, निशाया: निशि, निशायाम् सं० हे निशे मादुद्भ्याम्, मासाभ्याम् मासोः, मासयोः मासोः, मासयोः मास Jain Education International निशे निशे ३ निज्भ्याम्, निशाभ्याम् निज्भ्याम्, निशाभ्याम् निज्भ्याम्, निशाभ्याम् निशो:, निशयोः निशो:, निशयोः हे निशे आसने आसने ५३ माद्भ्यः, मासेभ्यः मासाम्, मासानाम् माथ्सु, 'माससु, मासेषु हे मासा: "आसनम् आसनम् ६ आना, आसनेन आस्ने, आसनाय १. मास्सु, मासेषु द्वे रूपे स्त: C २. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि चतुर्थ्याः एकवचनस्य तथा सप्तम्याः सर्वाणि रूपाणि सन्ति । ३. 'इवर्णचवर्गयशास्तालव्या' इति वचनात् स्थानतरतमत्वे घुटां तृतीयः [२-३-६० का ० ] इत्यनेन शस्य जो भवति A. 1 (?) ४. व्याकरणसूत्रं सस्य शष [सि० १ ३ ६१] सकारस्य स्थाने शः, चवर्गटवर्गाभ्यां योगे यथासङ्ख्यं सकारस्य शकारषकारौ आदेशौ भवति (तः) । इवर्णचवर्गाः सस्थाने तरतम अघोषे प्रथमः [२-३-६१ का०] अनेन जकार चकार कृत्वा वर्गप्रथमा इत्यादिना शकारस्य छकारि A. । (?) ५. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि चतुर्थ्या: एकवचनस्य तथा सप्तम्याः सर्वाणि रूपाणि सन्ति A . ६. अवमसंयोगा [दनोऽलोपो ऽलुप्तवच्च पूर्वविधौ २-२-५३ का० अकार लोप, स्वरादेश: पर निमित्तकः प्रतिस्थानि वदति A लिङ्गान्तनकारस्य [२-३-५६ का०] नकारलोपाभावे AJ For Private & Personal Use Only निशा: निशः, निशा; निभिः, निशाभिः निज्भ्यः, निशाभ्यः निज्भ्यः, निशाभ्यः निशाम्, निशानाम् निच्शु, निच्छु, निशासु हे निशा: आसनानि आसानि, आसनानि आसभ्याम्, "आसनाभ्याम् आसभिः, आसनैः आसभ्याम्, आसनाभ्याम् आसभ्यः, आसनेभ्यः www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97